From:

PreviousNext

Vimānavatthu

Purisavimāna

Mahārathavagga

12. Tatiyanāgavimānavatthu

ā€œKo nu dibbena yānena,

sabbasetena hatthinā;

TÅ«riyatāįø·itanigghoso,

antalikkhe mahīyati.

Devatā nusi gandhabbo,

adu sakko purindado;

Ajānantā taį¹ pucchāma,

kathaį¹ jānemu taį¹ mayanā€ti.

ā€œNamhi devo na gandhabbo,

nāpi sakko purindado;

Sudhammā nāma ye devā,

tesaį¹ aƱƱataro ahanā€ti.

ā€œPucchāma devaį¹ sudhammaį¹,

Puthuį¹ katvāna aƱjaliį¹;

Kiį¹ katvā mānuse kammaį¹,

Sudhammaį¹ upapajjatÄ«ā€ti.

ā€œUcchāgāraį¹ tiį¹‡Ägāraį¹,

vatthāgāraƱca yo dade;

Tiį¹‡į¹‡aį¹ aƱƱataraį¹ datvā,

sudhammaį¹ upapajjatÄ«ā€ti.

Tatiyanāgavimānaį¹ dvādasamaį¹.
PreviousNext