From:

PreviousNext

Vimānavatthu

Purisavimāna

Pāyāsivagga

2. Dutiyaagāriyavimānavatthu

ā€œYathā vanaį¹ cittalataį¹ pabhāsati,

Uyyānaseį¹­į¹­haį¹ tidasānamuttamaį¹;

TathÅ«pamaį¹ tuyhamidaį¹ vimānaį¹,

Obhāsayaį¹ tiį¹­į¹­hati antalikkhe.

Deviddhipattosi mahānubhāvo,

ManussabhÅ«to kimakāsi puƱƱaį¹;

Kenāsi evaį¹ jalitānubhāvo,

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

So devaputto attamano,

ā€¦peā€¦

yassa kammassidaį¹ phalaį¹.

ā€œAhaƱca bhariyā ca manussaloke,

Opānabhūtā gharamāvasimha;

AnnaƱca pānaƱca pasannacittā,

Sakkacca dānaį¹ vipulaį¹ adamha.

Tena metādiso vaį¹‡į¹‡o,

ā€¦peā€¦

Vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ā€ti.

Dutiyaagāriyavimānaį¹ dutiyaį¹.
PreviousNext