From:
VimÄnavatthu
PurisavimÄna
PÄyÄsivagga
4. Paį¹hamaupassayadÄyakavimÄnavatthu
āCando yathÄ vigatavalÄhake nabhe,
ObhÄsayaį¹ gacchati antalikkhe;
TathÅ«pamaį¹ tuyhamidaį¹ vimÄnaį¹,
ObhÄsayaį¹ tiį¹į¹hati antalikkhe.
Deviddhipattosi mahÄnubhÄvo,
ManussabhÅ«to kimakÄsi puƱƱaį¹;
KenÄsi evaį¹ jalitÄnubhÄvo,
Vaį¹į¹o ca te sabbadisÄ pabhÄsatÄ«āti.
So devaputto attamano,
ā¦peā¦
yassa kammassidaį¹ phalaį¹.
āAhaƱca bhariyÄ ca manussaloke,
Upassayaį¹ arahato adamha;
AnnaƱca pÄnaƱca pasannacittÄ,
Sakkacca dÄnaį¹ vipulaį¹ adamha.
Tena metÄdiso vaį¹į¹o,
ā¦peā¦
Vaį¹į¹o ca me sabbadisÄ pabhÄsatÄ«āti.
Paį¹hamaupassayadÄyakavimÄnaį¹ catutthaį¹.