From:

PreviousNext

Vimānavatthu

Purisavimāna

Pāyāsivagga

7. Yavapālakavimānavatthu

ā€œUccamidaį¹ maį¹‡ithÅ«į¹‡aį¹ vimānaį¹,

ā€¦peā€¦

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

So devaputto attamano,

ā€¦peā€¦

yassa kammassidaį¹ phalaį¹.

ā€œAhaį¹ manussesu manussabhÅ«to,

Ahosiį¹ yavapālako;

Addasaį¹ virajaį¹ bhikkhuį¹,

Vippasannamanāvilaį¹.

Tassa adāsahaį¹ bhāgaį¹,

pasanno sehi pāį¹‡ibhi;

Kummāsapiį¹‡įøaį¹ datvāna,

modāmi nandane vane.

Tena metādiso vaį¹‡į¹‡o,

ā€¦peā€¦

Vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ā€ti.

Yavapālakavimānaį¹ sattamaį¹.
PreviousNext