From:

PreviousNext

Vimānavatthu

Purisavimāna

Pāyāsivagga

10. (Uttara) Pāyāsivimānavatthu

ā€œYā devarājassa sabhā sudhammā,

Yatthacchati devasaį¹…gho samaggo;

TathÅ«pamaį¹ tuyhamidaį¹ vimānaį¹,

Obhāsayaį¹ tiį¹­į¹­hati antalikkhe.

Deviddhipattosi mahānubhāvo,

ManussabhÅ«to kimakāsi puƱƱaį¹;

Kenāsi evaį¹ jalitānubhāvo,

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

So devaputto attamano,

ā€¦peā€¦

yassa kammassidaį¹ phalaį¹.

ā€œAhaį¹ manussesu manussabhÅ«to,

RaƱƱo pāyāsissa ahosiį¹ māį¹‡avo;

Laddhā dhanaį¹ saį¹vibhāgaį¹ akāsiį¹,

Piyā ca me sÄ«lavanto ahesuį¹;

AnnaƱca pānaƱca pasannacitto,

Sakkacca dānaį¹ vipulaį¹ adāsiį¹.

Tena metādiso vaį¹‡į¹‡o,

ā€¦peā€¦

Vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ā€ti.

Pāyāsivimānaį¹ dasamaį¹.

Pāyāsivaggo chaį¹­į¹­ho.

Tassuddānaį¹

Dve agārino phaladāyī,

Dve upassayadāyī bhikkhāya dāyī;

Yavapālako ceva dve,

Kuį¹‡įøalino pāyāsÄ«ti.

Purisānaį¹ dutiyo vaggo pavuccatÄ«ti.
PreviousNext