From:
VimÄnavatthu
PurisavimÄna
PÄyÄsivagga
10. (Uttara) PÄyÄsivimÄnavatthu
āYÄ devarÄjassa sabhÄ sudhammÄ,
Yatthacchati devasaį¹
gho samaggo;
TathÅ«pamaį¹ tuyhamidaį¹ vimÄnaį¹,
ObhÄsayaį¹ tiį¹į¹hati antalikkhe.
Deviddhipattosi mahÄnubhÄvo,
ManussabhÅ«to kimakÄsi puƱƱaį¹;
KenÄsi evaį¹ jalitÄnubhÄvo,
Vaį¹į¹o ca te sabbadisÄ pabhÄsatÄ«āti.
So devaputto attamano,
ā¦peā¦
yassa kammassidaį¹ phalaį¹.
āAhaį¹ manussesu manussabhÅ«to,
RaƱƱo pÄyÄsissa ahosiį¹ mÄį¹avo;
LaddhÄ dhanaį¹ saį¹vibhÄgaį¹ akÄsiį¹,
PiyÄ ca me sÄ«lavanto ahesuį¹;
AnnaƱca pÄnaƱca pasannacitto,
Sakkacca dÄnaį¹ vipulaį¹ adÄsiį¹.
Tena metÄdiso vaį¹į¹o,
ā¦peā¦
Vaį¹į¹o ca me sabbadisÄ pabhÄsatÄ«āti.
PÄyÄsivimÄnaį¹ dasamaį¹.
PÄyÄsivaggo chaį¹į¹ho.
TassuddÄnaį¹
Dve agÄrino phaladÄyÄ«,
Dve upassayadÄyÄ« bhikkhÄya dÄyÄ«;
YavapÄlako ceva dve,
Kuį¹įøalino pÄyÄsÄ«ti.
PurisÄnaį¹ dutiyo vaggo pavuccatÄ«ti.