From:

PreviousNext

Vimānavatthu

Purisavimāna

Sunikkhittavagga

2. Nandanavimānavatthu

ā€œYathā vanaį¹ nandanaį¹ pabhāsati,

Uyyānaseį¹­į¹­haį¹ tidasānamuttamaį¹;

TathÅ«pamaį¹ tuyhamidaį¹ vimānaį¹,

Obhāsayaį¹ tiį¹­į¹­hati antalikkhe.

Deviddhipattosi mahānubhāvo,

ManussabhÅ«to kimakāsi puƱƱaį¹;

Kenāsi evaį¹ jalitānubhāvo,

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

So devaputto attamano,

ā€¦peā€¦

yassa kammassidaį¹ phalaį¹.

ā€œAhaį¹ manussesu manussabhÅ«to,

Daliddo atāį¹‡o kapaį¹‡o kammakaro ahosiį¹;

Jiį¹‡į¹‡e ca mātāpitaro abhāriį¹,

Piyā ca me sÄ«lavanto ahesuį¹;

AnnaƱca pānaƱca pasannacitto,

Sakkacca dānaį¹ vipulaį¹ adāsiį¹.

Tena metādiso vaį¹‡į¹‡o,

ā€¦peā€¦

Vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ā€ti.

Nandanavimānaį¹ dutiyaį¹.
PreviousNext