From:

PreviousNext

Vimānavatthu

Purisavimāna

Sunikkhittavagga

8. Anekavaį¹‡į¹‡avimānavatthu

ā€œAnekavaį¹‡į¹‡aį¹ darasokanāsanaį¹,

Vimānamāruyha anekacittaį¹;

Parivārito accharāsaį¹…gaį¹‡ena,

Sunimmito bhūtapatīva modasi.

Samassamo natthi kuto panuttaro,

Yasena puƱƱena ca iddhiyā ca;

Sabbe ca devā tidasagaį¹‡Ä samecca,

Taį¹ taį¹ namassanti sasiį¹va devā;

Imā ca te accharāyo samantato,

Naccanti gāyanti pamodayanti.

Deviddhipattosi mahānubhāvo,

ManussabhÅ«to kimakāsi puƱƱaį¹;

Kenāsi evaį¹ jalitānubhāvo,

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

So devaputto attamano,

ā€¦peā€¦

yassa kammassidaį¹ phalaį¹.

ā€œAhaį¹ bhadante ahuvāsi pubbe,

Sumedhanāmassa jinassa sāvako;

Puthujjano ananubodhohamasmi,

So satta vassāni paribbajissahaį¹.

Sohaį¹ sumedhassa jinassa satthuno,

Parinibbutassoghatiį¹‡į¹‡assa tādino;

Ratanuccayaį¹ hemajālena channaį¹,

Vanditvā thÅ«pasmiį¹ manaį¹ pasādayiį¹.

Na māsi dānaį¹ na ca matthi dātuį¹,

Pare ca kho tattha samādapesiį¹;

PÅ«jetha naį¹ pÅ«janÄ«yassa dhātuį¹,

Evaį¹ kira saggamito gamissatha.

Tadeva kammaį¹ kusalaį¹ kataį¹ mayā,

SukhaƱca dibbaį¹ anubhomi attanā;

Modāmahaį¹ tidasagaį¹‡assa majjhe,

Na tassa puƱƱassa khayampi ajjhaganā€ti.

Anekavaį¹‡į¹‡avimānaį¹ aį¹­į¹­hamaį¹.
PreviousNext