From:
VimÄnavatthu
PurisavimÄna
Sunikkhittavagga
8. Anekavaį¹į¹avimÄnavatthu
āAnekavaį¹į¹aį¹ darasokanÄsanaį¹,
VimÄnamÄruyha anekacittaį¹;
ParivÄrito accharÄsaį¹
gaį¹ena,
Sunimmito bhūtapatīva modasi.
Samassamo natthi kuto panuttaro,
Yasena puƱƱena ca iddhiyÄ ca;
Sabbe ca devÄ tidasagaį¹Ä samecca,
Taį¹ taį¹ namassanti sasiį¹va devÄ;
ImÄ ca te accharÄyo samantato,
Naccanti gÄyanti pamodayanti.
Deviddhipattosi mahÄnubhÄvo,
ManussabhÅ«to kimakÄsi puƱƱaį¹;
KenÄsi evaį¹ jalitÄnubhÄvo,
Vaį¹į¹o ca te sabbadisÄ pabhÄsatÄ«āti.
So devaputto attamano,
ā¦peā¦
yassa kammassidaį¹ phalaį¹.
āAhaį¹ bhadante ahuvÄsi pubbe,
SumedhanÄmassa jinassa sÄvako;
Puthujjano ananubodhohamasmi,
So satta vassÄni paribbajissahaį¹.
Sohaį¹ sumedhassa jinassa satthuno,
Parinibbutassoghatiį¹į¹assa tÄdino;
Ratanuccayaį¹ hemajÄlena channaį¹,
VanditvÄ thÅ«pasmiį¹ manaį¹ pasÄdayiį¹.
Na mÄsi dÄnaį¹ na ca matthi dÄtuį¹,
Pare ca kho tattha samÄdapesiį¹;
PÅ«jetha naį¹ pÅ«janÄ«yassa dhÄtuį¹,
Evaį¹ kira saggamito gamissatha.
Tadeva kammaį¹ kusalaį¹ kataį¹ mayÄ,
SukhaƱca dibbaį¹ anubhomi attanÄ;
ModÄmahaį¹ tidasagaį¹assa majjhe,
Na tassa puƱƱassa khayampi ajjhaganāti.
Anekavaį¹į¹avimÄnaį¹ aį¹į¹hamaį¹.