Other Translations: Deutsch , руĢŃŃŠŗŠøŠ¹ яŠ·Ń‹ĢŠŗ

From:

PreviousNext

Majjhima Nikāya 52 Middle Discourses 52

Aį¹­į¹­hakanāgarasutta The Wealthy Citizen

Evaį¹ me sutaį¹ā€”So I have heard.

ekaį¹ samayaį¹ āyasmā ānando vesāliyaį¹ viharati beluvagāmake. At one time Venerable Ānanda was staying near VesālÄ« in the little village of Beluva.

Tena kho pana samayena dasamo gahapati aį¹­į¹­hakanāgaro pāį¹­aliputtaį¹ anuppatto hoti kenacideva karaį¹‡Ä«yena. Now at that time the householder Dasama, a wealthy citizen, had arrived at Pāį¹­aliputta on some business.

Atha kho dasamo gahapati aį¹­į¹­hakanāgaro yena kukkuį¹­Ärāmo yena aƱƱataro bhikkhu tenupasaį¹…kami; upasaį¹…kamitvā taį¹ bhikkhuį¹ abhivādetvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho dasamo gahapati aį¹­į¹­hakanāgaro taį¹ bhikkhuį¹ etadavoca: He went to the Chicken Monastery, approached a certain mendicant, bowed, sat down to one side, and said to him,

ā€œkahaį¹ nu kho, bhante, āyasmā ānando etarahi viharati? ā€œSir, where is Venerable Ānanda now staying?

Dassanakāmā hi mayaį¹ taį¹ āyasmantaį¹ ānandanā€ti. For I want to see him.ā€

ā€œEso, gahapati, āyasmā ānando vesāliyaį¹ viharati beluvagāmakeā€ti. ā€œHouseholder, Venerable Ānanda is staying near VesālÄ« in the little village of Beluva.ā€

Atha kho dasamo gahapati aį¹­į¹­hakanāgaro pāį¹­aliputte taį¹ karaį¹‡Ä«yaį¹ tÄ«retvā yena vesālÄ« yena beluvagāmako yenāyasmā ānando tenupasaį¹…kami; upasaį¹…kamitvā āyasmantaį¹ ānandaį¹ abhivādetvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho dasamo gahapati aį¹­į¹­hakanāgaro āyasmantaį¹ ānandaį¹ etadavoca: Then the householder Dasama, having concluded his business there, went to the little village of Beluva in VesālÄ« to see Ānanda. He bowed, sat down to one side, and said to Ānanda:

ā€œatthi nu kho, bhante ānanda, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaƱceva cittaį¹ vimuccati, aparikkhÄ«į¹‡Ä ca āsavā parikkhayaį¹ gacchanti, ananuppattaƱca anuttaraį¹ yogakkhemaį¹ anupāpuį¹‡ÄtÄ«ā€ti? ā€œHonorable Ānanda, is there one thing that has been rightly explained by the Blessed Oneā€”who knows and sees, the perfected one, the fully awakened Buddhaā€”practicing which a diligent, keen, and resolute mendicantā€™s mind is freed, their defilements are ended, and they arrive at the supreme sanctuary from the yoke?ā€

ā€œAtthi kho, gahapati, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaƱceva cittaį¹ vimuccati, aparikkhÄ«į¹‡Ä ca āsavā parikkhayaį¹ gacchanti, ananuppattaƱca anuttaraį¹ yogakkhemaį¹ anupāpuį¹‡ÄtÄ«ā€ti. ā€œThere is, householder.ā€

ā€œKatamo pana, bhante ānanda, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaƱceva cittaį¹ vimuccati, aparikkhÄ«į¹‡Ä ca āsavā parikkhayaį¹ gacchanti, ananuppattaƱca anuttaraį¹ yogakkhemaį¹ anupāpuį¹‡ÄtÄ«ā€ti? ā€œAnd what is that one thing?ā€

ā€œIdha, gahapati, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaį¹ savicāraį¹ vivekajaį¹ pÄ«tisukhaį¹ paį¹­hamaį¹ jhānaį¹ upasampajja viharati. ā€œHouseholder, itā€™s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

So iti paį¹­isaƱcikkhati: Then they reflect:

ā€˜idampi kho paį¹­hamaį¹ jhānaį¹ abhisaį¹…khataį¹ abhisaƱcetayitaį¹. ā€˜Even this first absorption is produced by choices and intentions.ā€™

Yaį¹ kho pana kiƱci abhisaį¹…khataį¹ abhisaƱcetayitaį¹ tadaniccaį¹ nirodhadhammanā€™ti pajānāti. They understand: ā€˜But whatever is produced by choices and intentions is impermanent and liable to cessation.ā€™

So tattha į¹­hito āsavānaį¹ khayaį¹ pāpuį¹‡Äti. Abiding in that they attain the ending of defilements.

No ce āsavānaį¹ khayaį¹ pāpuį¹‡Äti, teneva dhammarāgena tāya dhammanandiyā paƱcannaį¹ orambhāgiyānaį¹ saį¹yojanānaį¹ parikkhayā opapātiko hoti tattha parinibbāyÄ« anāvattidhammo tasmā lokā. If they donā€™t attain the ending of defilements, with the ending of the five lower fetters theyā€™re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.

Ayampi kho, gahapati, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaƱceva cittaį¹ vimuccati, aparikkhÄ«į¹‡Ä ca āsavā parikkhayaį¹ gacchanti, ananuppattaƱca anuttaraį¹ yogakkhemaį¹ anupāpuį¹‡Äti. This is one thing that has been rightly explained by the Blessed Oneā€”who knows and sees, the perfected one, the fully awakened Buddhaā€”practicing which a diligent, keen, and resolute mendicantā€™s mind is freed, their defilements are ended, and they arrive at the supreme sanctuary from the yoke.

Puna caparaį¹, gahapati, bhikkhu vitakkavicārānaį¹ vÅ«pasamā ajjhattaį¹ sampasādanaį¹ ā€¦peā€¦ dutiyaį¹ jhānaį¹ upasampajja viharati. Furthermore, as the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption ā€¦

So iti paį¹­isaƱcikkhati:

ā€˜idampi kho dutiyaį¹ jhānaį¹ abhisaį¹…khataį¹ abhisaƱcetayitaį¹ ā€¦peā€¦

anuttaraį¹ yogakkhemaį¹ anupāpuį¹‡Äti.

Puna caparaį¹, gahapati, bhikkhu pÄ«tiyā ca virāgā ā€¦peā€¦ tatiyaį¹ jhānaį¹ upasampajja viharati. third absorption ā€¦

So iti paį¹­isaƱcikkhati:

ā€˜idampi kho tatiyaį¹ jhānaį¹ abhisaį¹…khataį¹ abhisaƱcetayitaį¹ ā€¦peā€¦

anuttaraį¹ yogakkhemaį¹ anupāpuį¹‡Äti.

Puna caparaį¹, gahapati, bhikkhu sukhassa ca pahānā ā€¦peā€¦ catutthaį¹ jhānaį¹ upasampajja viharati. fourth absorption ā€¦

So iti paį¹­isaƱcikkhati:

ā€˜idampi kho catutthaį¹ jhānaį¹ abhisaį¹…khataį¹ abhisaƱcetayitaį¹ ā€¦peā€¦

anuttaraį¹ yogakkhemaį¹ anupāpuį¹‡Äti.

Puna caparaį¹, gahapati, bhikkhu mettāsahagatena cetasā ekaį¹ disaį¹ pharitvā viharati, tathā dutiyaį¹, tathā tatiyaį¹, tathā catutthaį¹. Iti uddhamadho tiriyaį¹ sabbadhi sabbattatāya sabbāvantaį¹ lokaį¹ mettāsahagatena cetasā vipulena mahaggatena appamāį¹‡ena averena abyābajjhena pharitvā viharati. Furthermore, a mendicant meditates spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, they spread a heart full of love to the whole worldā€”abundant, expansive, limitless, free of enmity and ill will.

So iti paį¹­isaƱcikkhati: Then they reflect:

ā€˜ayampi kho mettācetovimutti abhisaį¹…khatā abhisaƱcetayitā. ā€˜Even this heartā€™s release by love is produced by choices and intentions.ā€™

Yaį¹ kho pana kiƱci abhisaį¹…khataį¹ abhisaƱcetayitaį¹ tadaniccaį¹ nirodhadhammanā€™ti pajānāti. They understand: ā€˜But whatever is produced by choices and intentions is impermanent and liable to cessation.ā€™ ā€¦

So tattha į¹­hito ā€¦peā€¦

anuttaraį¹ yogakkhemaį¹ anupāpuį¹‡Äti.

Puna caparaį¹, gahapati, bhikkhu karuį¹‡Äsahagatena cetasā ā€¦peā€¦ Furthermore, a mendicant meditates spreading a heart full of compassion ā€¦

muditāsahagatena cetasā ā€¦peā€¦ rejoicing ā€¦

upekkhāsahagatena cetasā ekaį¹ disaį¹ pharitvā viharati, tathā dutiyaį¹, tathā tatiyaį¹, tathā catutthaį¹. Iti uddhamadho tiriyaį¹ sabbadhi sabbattatāya sabbāvantaį¹ lokaį¹ upekkhāsahagatena cetasā vipulena mahaggatena appamāį¹‡ena averena abyābajjhena pharitvā viharati. equanimity ā€¦

So iti paį¹­isaƱcikkhati:

ā€˜ayampi kho upekkhācetovimutti abhisaį¹…khatā abhisaƱcetayitā.

Yaį¹ kho pana kiƱci abhisaį¹…khataį¹ abhisaƱcetayitaį¹ tadaniccaį¹ nirodhadhammanā€™ti pajānāti.

So tattha į¹­hito ā€¦peā€¦

anuttaraį¹ yogakkhemaį¹ anupāpuį¹‡Äti.

Puna caparaį¹, gahapati, bhikkhu sabbaso rÅ«pasaƱƱānaį¹ samatikkamā paį¹­ighasaƱƱānaį¹ atthaį¹…gamā nānattasaƱƱānaį¹ amanasikārā ā€˜ananto ākāsoā€™ti ākāsānaƱcāyatanaį¹ upasampajja viharati. Furthermore, householder, a mendicant, going totally beyond perceptions of form, with the ending of perceptions of impingement, not focusing on perceptions of diversity, aware that ā€˜space is infiniteā€™, enters and remains in the dimension of infinite space.

So iti paį¹­isaƱcikkhati: Then they reflect:

ā€˜ayampi kho ākāsānaƱcāyatanasamāpatti abhisaį¹…khatā abhisaƱcetayitā. ā€˜Even this attainment of the dimension of infinite space is produced by choices and intentions.ā€™

Yaį¹ kho pana kiƱci abhisaį¹…khataį¹ abhisaƱcetayitaį¹ tadaniccaį¹ nirodhadhammanā€™ti pajānāti. They understand: ā€˜But whatever is produced by choices and intentions is impermanent and liable to cessation.ā€™ ā€¦

So tattha į¹­hito ā€¦peā€¦

anuttaraį¹ yogakkhemaį¹ anupāpuį¹‡Äti.

Puna caparaį¹, gahapati, bhikkhu sabbaso ākāsānaƱcāyatanaį¹ samatikkamma ā€˜anantaį¹ viƱƱāį¹‡anā€™ti viƱƱāį¹‡aƱcāyatanaį¹ upasampajja viharati. Furthermore, a mendicant, going totally beyond the dimension of infinite space, aware that ā€˜consciousness is infiniteā€™, enters and remains in the dimension of infinite consciousness. ā€¦

So iti paį¹­isaƱcikkhati:

ā€˜ayampi kho viƱƱāį¹‡aƱcāyatanasamāpatti abhisaį¹…khatā abhisaƱcetayitā.

Yaį¹ kho pana kiƱci abhisaį¹…khataį¹ abhisaƱcetayitaį¹ tadaniccaį¹ nirodhadhammanā€™ti pajānāti.

So tattha į¹­hito ā€¦peā€¦

anuttaraį¹ yogakkhemaį¹ anupāpuį¹‡Äti.

Puna caparaį¹, gahapati, bhikkhu sabbaso viƱƱāį¹‡aƱcāyatanaį¹ samatikkamma ā€˜natthi kiƱcÄ«ā€™ti ākiƱcaƱƱāyatanaį¹ upasampajja viharati. Furthermore, a mendicant, going totally beyond the dimension of infinite consciousness, aware that ā€˜there is nothing at allā€™, enters and remains in the dimension of nothingness.

So iti paį¹­isaƱcikkhati: Then they reflect:

ā€˜ayampi kho ākiƱcaƱƱāyatanasamāpatti abhisaį¹…khatā abhisaƱcetayitā. ā€˜Even this attainment of the dimension of nothingness is produced by choices and intentions.ā€™

Yaį¹ kho pana kiƱci abhisaį¹…khataį¹ abhisaƱcetayitaį¹ tadaniccaį¹ nirodhadhammanā€™ti pajānāti. They understand: ā€˜But whatever is produced by choices and intentions is impermanent and liable to cessation.ā€™

So tattha į¹­hito āsavānaį¹ khayaį¹ pāpuį¹‡Äti. Abiding in that they attain the ending of defilements.

No ce āsavānaį¹ khayaį¹ pāpuį¹‡Äti, teneva dhammarāgena tāya dhammanandiyā paƱcannaį¹ orambhāgiyānaį¹ saį¹yojanānaį¹ parikkhayā opapātiko hoti tattha parinibbāyÄ« anāvattidhammo tasmā lokā. If they donā€™t attain the ending of defilements, with the ending of the five lower fetters theyā€™re reborn spontaneously because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.

Ayampi kho, gahapati, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaƱceva cittaį¹ vimuccati, aparikkhÄ«į¹‡Ä ca āsavā parikkhayaį¹ gacchanti, ananuppattaƱca anuttaraį¹ yogakkhemaį¹ anupāpuį¹‡ÄtÄ«ā€ti. This too is one thing that has been rightly explained by the Blessed Oneā€”who knows and sees, the perfected one, the fully awakened Buddhaā€”practicing which a diligent, keen, and resolute mendicantā€™s mind is freed, their defilements are ended, and they arrive at the supreme sanctuary from the yoke.ā€

Evaį¹ vutte, dasamo gahapati aį¹­į¹­hakanāgaro āyasmantaį¹ ānandaį¹ etadavoca: When he said this, the householder Dasama said to Venerable Ānanda,

ā€œseyyathāpi, bhante ānanda, puriso ekaį¹va nidhimukhaį¹ gavesanto sakideva ekādasa nidhimukhāni adhigaccheyya; ā€œHonorable Ānanda, suppose a person was looking for an entrance to a hidden treasure. And all at once theyā€™d come across eleven entrances!

evameva kho ahaį¹, bhante, ekaį¹ amatadvāraį¹ gavesanto sakideva ekādasa amatadvārāni alatthaį¹ bhāvanāya. In the same way, I was searching for the door to freedom from death. And all at once I found eleven doors to freedom from death for cultivation.

Seyyathāpi, bhante, purisassa agāraį¹ ekādasadvāraį¹, so tasmiį¹ agāre āditte ekamekenapi dvārena sakkuį¹‡eyya attānaį¹ sotthiį¹ kātuį¹; Suppose a person had a house with eleven doors. If the house caught fire theyā€™d be able to flee to safety through any one of those doors.

evameva kho ahaį¹, bhante, imesaį¹ ekādasannaį¹ amatadvārānaį¹ ekamekenapi amatadvārena sakkuį¹‡issāmi attānaį¹ sotthiį¹ kātuį¹. In the same way, Iā€™m able to flee to safety through any one of these eleven doors to freedom from death.

Imehi nāma, bhante, aƱƱatitthiyā ācariyassa ācariyadhanaį¹ pariyesissanti, kimaį¹…gaį¹ panāhaį¹ āyasmato ānandassa pÅ«jaį¹ na karissāmÄ«ā€ti. Sir, those of other religions seek a fee for the tutor. Why shouldnā€™t I make an offering to Venerable Ānanda?ā€

Atha kho dasamo gahapati aį¹­į¹­hakanāgaro pāį¹­aliputtakaƱca vesālikaƱca bhikkhusaį¹…ghaį¹ sannipātetvā paį¹‡Ä«tena khādanÄ«yena bhojanÄ«yena sahatthā santappesi sampavāresi, Then the householder Dasama, having assembled the Saį¹…gha from VesālÄ« and Pāį¹­aliputta, served and satisfied them with his own hands with delicious fresh and cooked foods.

ekamekaƱca bhikkhuį¹ paccekaį¹ dussayugena acchādesi, āyasmantaƱca ānandaį¹ ticÄ«varena acchādesi, āyasmato ca ānandassa paƱcasatavihāraį¹ kārāpesÄ«ti. He clothed each and every mendicant in a pair of garments, with a set of three robes for Ānanda. And he had a dwelling worth five hundred built for Ānanda.

Aį¹­į¹­hakanāgarasuttaį¹ niį¹­į¹­hitaį¹ dutiyaį¹.
PreviousNext