Other Translations: Deutsch , ŃŃĢŃŃŠŗŠøŠ¹ ŃŠ·ŃĢŠŗ
From:
Majjhima NikÄya 133 Middle Discourses 133
MahÄkaccÄnabhaddekarattasutta MahÄkaccÄna and One Fine Night
Evaį¹ me sutaį¹āSo I have heard.
ekaį¹ samayaį¹ bhagavÄ rÄjagahe viharati tapodÄrÄme. At one time the Buddha was staying near RÄjagaha in the Hot Springs Monastery.
Atha kho ÄyasmÄ samiddhi rattiyÄ paccÅ«sasamayaį¹ paccuį¹į¹hÄya yena tapodo tenupasaį¹
kami gattÄni parisiƱcituį¹. Then Venerable Samiddhi rose at the crack of dawn and went to the hot springs to bathe.
Tapode gattÄni parisiƱcitvÄ paccuttaritvÄ ekacÄ«varo aį¹į¹hÄsi gattÄni pubbÄpayamÄno. When he had bathed and emerged from the water he stood in one robe drying his limbs.
Atha kho aƱƱatarÄ devatÄ abhikkantÄya rattiyÄ abhikkantavaį¹į¹Ä kevalakappaį¹ tapodaį¹ obhÄsetvÄ yenÄyasmÄ samiddhi tenupasaį¹
kami; upasaį¹
kamitvÄ ekamantaį¹ aį¹į¹hÄsi. Ekamantaį¹ į¹hitÄ kho sÄ devatÄ Äyasmantaį¹ samiddhiį¹ etadavoca: Then, late at night, a glorious deity, lighting up the entire hot springs, went up to Samiddhi, stood to one side, and said to Samiddhi:
ādhÄresi tvaį¹, bhikkhu, bhaddekarattassa uddesaƱca vibhaį¹
gaƱcÄāti? āMendicant, do you remember the summary recital and the analysis of the one who has one fine night?ā
āNa kho ahaį¹, Ävuso, dhÄremi bhaddekarattassa uddesaƱca vibhaį¹
gaƱca. āNo, reverend, I do not.
Tvaį¹ panÄvuso, dhÄresi bhaddekarattassa uddesaƱca vibhaį¹
gaƱcÄāti? Do you?ā
āAhampi kho, bhikkhu, na dhÄremi bhaddekarattassa uddesaƱca vibhaį¹
gaƱca. āI also do not.
DhÄresi pana tvaį¹, bhikkhu, bhaddekarattiyo gÄthÄāti? But do you remember just the verses on the one who has one fine night?ā
āNa kho ahaį¹, Ävuso, dhÄremi bhaddekarattiyo gÄthÄti. āI do not.
Tvaį¹ panÄvuso, dhÄresi bhaddekarattiyo gÄthÄāti? Do you?ā
āAhampi kho, bhikkhu na dhÄremi bhaddekarattiyo gÄthÄti. āI also do not.
Uggaį¹hÄhi tvaį¹, bhikkhu, bhaddekarattassa uddesaƱca vibhaį¹
gaƱca; Learn the summary recital and the analysis of the one who has one fine night, mendicant,
pariyÄpuį¹Ähi tvaį¹, bhikkhu, bhaddekarattassa uddesaƱca vibhaį¹
gaƱca; memorize it,
dhÄrehi tvaį¹, bhikkhu, bhaddekarattassa uddesaƱca vibhaį¹
gaƱca. and remember it.
Atthasaį¹hito, bhikkhu, bhaddekarattassa uddeso ca vibhaį¹
go ca Ädibrahmacariyakoāti. It is beneficial and relates to the fundamentals of the spiritual life.ā
Idamavoca sÄ devatÄ. Thatās what that deity said,
Idaį¹ vatvÄ tatthevantaradhÄyi. before vanishing right there.
Atha kho ÄyasmÄ samiddhi tassÄ rattiyÄ accayena yena bhagavÄ tenupasaį¹
kami; upasaį¹
kamitvÄ bhagavantaį¹ abhivÄdetvÄ ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho ÄyasmÄ samiddhi bhagavantaį¹ etadavoca: Then, when the night had passed, Samiddhi went to the Buddha, bowed, sat down to one side, and told him what had happened. Then he added:
āIdhÄhaį¹, bhante, rattiyÄ paccÅ«sasamayaį¹ paccuį¹į¹hÄya yena tapodo tenupasaį¹
kamiį¹ gattÄni parisiƱcituį¹.
Tapode gattÄni parisiƱcitvÄ paccuttaritvÄ ekacÄ«varo aį¹į¹hÄsiį¹ gattÄni pubbÄpayamÄno.
Atha kho bhante, aƱƱatarÄ devatÄ abhikkantÄya rattiyÄ abhikkantavaį¹į¹Ä kevalakappaį¹ tapodaį¹ obhÄsetvÄ yenÄhaį¹ tenupasaį¹
kami; upasaį¹
kamitvÄ ekamantaį¹ aį¹į¹hÄsi. Ekamantaį¹ į¹hitÄ kho sÄ devatÄ maį¹ etadavoca:
ādhÄresi tvaį¹, bhikkhu, bhaddekarattassa uddesaƱca vibhaį¹
gaƱcÄāti?
Evaį¹ vutte, ahaį¹, bhante, taį¹ devataį¹ etadavocaį¹:
āna kho ahaį¹, Ävuso, dhÄremi bhaddekarattassa uddesaƱca vibhaį¹
gaƱca.
Tvaį¹ panÄvuso, dhÄresi bhaddekarattassa uddesaƱca vibhaį¹
gaƱcÄāti?
āAhampi kho, bhikkhu, na dhÄremi bhaddekarattassa uddesaƱca vibhaį¹
gaƱca.
DhÄresi pana tvaį¹, bhikkhu, bhaddekarattiyo gÄthÄāti?
āNa kho ahaį¹, Ävuso, dhÄremi bhaddekarattiyo gÄthÄti.
Tvaį¹ panÄvuso, dhÄresi bhaddekarattiyo gÄthÄāti?
āAhampi kho, bhikkhu, na dhÄremi bhaddekarattiyo gÄthÄti.
Uggaį¹hÄhi tvaį¹, bhikkhu, bhaddekarattassa uddesaƱca vibhaį¹
gaƱca;
pariyÄpuį¹Ähi tvaį¹, bhikkhu, bhaddekarattassa uddesaƱca vibhaį¹
gaƱca;
dhÄrehi tvaį¹, bhikkhu, bhaddekarattassa uddesaƱca vibhaį¹
gaƱca.
Atthasaį¹hito, bhikkhu, bhaddekarattassa uddeso ca vibhaį¹
go ca Ädibrahmacariyakoāti.
Idamavoca, bhante, sÄ devatÄ.
Idaį¹ vatvÄ tatthevantaradhÄyi.
SÄdhu me, bhante, bhagavÄ bhaddekarattassa uddesaƱca vibhaį¹
gaƱca desetÅ«āti. āSir, please teach me the summary recital and the analysis of the one who has one fine night.ā
āTena hi, bhikkhu, suį¹Ähi, sÄdhukaį¹ manasi karohi; bhÄsissÄmÄ«āti. āWell then, mendicant, listen and apply your mind well, I will speak.ā
āEvaį¹, bhanteāti kho ÄyasmÄ samiddhi bhagavato paccassosi. āYes, sir,ā Samiddhi replied.
BhagavÄ etadavoca: The Buddha said this:
āAtÄ«taį¹ nÄnvÄgameyya, āDonāt run back to the past,
nappaį¹ikaį¹
khe anÄgataį¹; donāt anticipate the future.
YadatÄ«taį¹ pahÄ«naį¹ taį¹, Whatās past is left behind,
appattaƱca anÄgataį¹. the future has not arrived;
PaccuppannaƱca yo dhammaį¹, and any present phenomenon
tattha tattha vipassati; you clearly discern in every case.
Asaį¹hÄ«raį¹ asaį¹
kuppaį¹, The unfaltering, the unshakable:
taį¹ vidvÄ manubrÅ«haye. having known that, foster it.
Ajjeva kiccamÄtappaį¹, Todayās the day to keenly workā
ko jaĆ±Ć±Ä maraį¹aį¹ suve; who knows, tomorrow may bring death!
Na hi no saį¹
garaį¹ tena, For there is no bargain to be struck
mahÄsenena maccunÄ. with Death and his mighty horde.
Evaį¹vihÄriį¹ ÄtÄpiį¹, One who keenly meditates like this,
ahorattamatanditaį¹; tireless all night and day:
Taį¹ ve bhaddekarattoti, thatās who has one fine nightā
santo Äcikkhate munÄ«āti. so declares the peaceful sage.ā
Idamavoca bhagavÄ; That is what the Buddha said.
idaį¹ vatvÄna sugato uį¹į¹hÄyÄsanÄ vihÄraį¹ pÄvisi. When he had spoken, the Holy One got up from his seat and entered his dwelling.
Atha kho tesaį¹ bhikkhÅ«naį¹, acirapakkantassa bhagavato, etadahosi: Soon after the Buddha left, those mendicants considered,
āidaį¹ kho no, Ävuso, bhagavÄ saį¹
khittena uddesaį¹ uddisitvÄ vitthÄrena atthaį¹ avibhajitvÄ uį¹į¹hÄyÄsanÄ vihÄraį¹ paviį¹į¹ho: āThe Buddha gave this brief summary recital, then entered his dwelling without explaining the meaning in detail. ā¦
āAtÄ«taį¹ nÄnvÄgameyya,
nappaį¹ikaį¹
khe anÄgataį¹;
YadatÄ«taį¹ pahÄ«naį¹ taį¹,
appattaƱca anÄgataį¹.
PaccuppannaƱca yo dhammaį¹,
tattha tattha vipassati;
Asaį¹hÄ«raį¹ asaį¹
kuppaį¹,
taį¹ vidvÄ manubrÅ«haye.
Ajjeva kiccamÄtappaį¹,
ko jaĆ±Ć±Ä maraį¹aį¹ suve;
Na hi no saį¹
garaį¹ tena,
mahÄsenena maccunÄ.
Evaį¹vihÄriį¹ ÄtÄpiį¹,
ahorattamatanditaį¹;
Taį¹ ve bhaddekarattoti,
santo Äcikkhate munÄ«āti.
Ko nu kho imassa bhagavatÄ saį¹
khittena uddesassa uddiį¹į¹hassa vitthÄrena atthaį¹ avibhattassa vitthÄrena atthaį¹ vibhajeyyÄāti? Who can explain in detail the meaning of this brief summary given by the Buddha?ā
Atha kho tesaį¹ bhikkhÅ«naį¹ etadahosi: Then those mendicants thought:
āayaį¹ kho ÄyasmÄ mahÄkaccÄno satthu ceva saį¹vaį¹į¹ito sambhÄvito ca viĆ±Ć±Å«naį¹ sabrahmacÄrÄ«naį¹; āThis Venerable MahÄkaccÄna is praised by the Buddha and esteemed by his sensible spiritual companions.
pahoti cÄyasmÄ mahÄkaccÄno imassa bhagavatÄ saį¹
khittena uddesassa uddiį¹į¹hassa vitthÄrena atthaį¹ avibhattassa vitthÄrena atthaį¹ vibhajituį¹. He is capable of explaining in detail the meaning of this brief summary recital given by the Buddha.
YannÅ«na mayaį¹ yenÄyasmÄ mahÄkaccÄno tenupasaį¹
kameyyÄma; upasaį¹
kamitvÄ Äyasmantaį¹ mahÄkaccÄnaį¹ etamatthaį¹ paį¹ipuccheyyÄmÄāti. Letās go to him, and ask him about this matter.ā
Atha kho te bhikkhÅ« yenÄyasmÄ mahÄkaccÄno tenupasaį¹
kamiį¹su; upasaį¹
kamitvÄ ÄyasmatÄ mahÄkaccÄnena saddhiį¹ sammodiį¹su. Then those mendicants went to MahÄkaccÄna, and exchanged greetings with him.
SammodanÄ«yaį¹ kathaį¹ sÄraį¹Ä«yaį¹ vÄ«tisÄretvÄ ekamantaį¹ nisÄ«diį¹su. Ekamantaį¹ nisinnÄ kho te bhikkhÅ« Äyasmantaį¹ mahÄkaccÄnaį¹ etadavocuį¹: When the greetings and polite conversation were over, they sat down to one side. They told him what had happened, and said:
āidaį¹ kho no, Ävuso kaccÄna, bhagavÄ saį¹
khittena uddesaį¹ uddisitvÄ vitthÄrena atthaį¹ avibhajitvÄ uį¹į¹hÄyÄsanÄ vihÄraį¹ paviį¹į¹ho:
āAtÄ«taį¹ nÄnvÄgameyya,
ā¦peā¦
Taį¹ ve bhaddekarattoti,
santo Äcikkhate munÄ«āti.
Tesaį¹ no, Ävuso kaccÄna, amhÄkaį¹, acirapakkantassa bhagavato, etadahosiā
idaį¹ kho no, Ävuso, bhagavÄ saį¹
khittena uddesaį¹ uddisitvÄ vitthÄrena atthaį¹ avibhajitvÄ uį¹į¹hÄyÄsanÄ vihÄraį¹ paviį¹į¹ho:
āAtÄ«taį¹ nÄnvÄgameyya,
ā¦peā¦
Taį¹ ve bhaddekarattoti,
santo Äcikkhate munÄ«āti.
Ko nu kho imassa bhagavatÄ saį¹
khittena uddesassa uddiį¹į¹hassa vitthÄrena atthaį¹ avibhattassa vitthÄrena atthaį¹ vibhajeyyÄti?
Tesaį¹ no, Ävuso kaccÄna, amhÄkaį¹ etadahosi:
āayaį¹ kho ÄyasmÄ mahÄkaccÄno satthu ceva saį¹vaį¹į¹ito sambhÄvito ca viĆ±Ć±Å«naį¹ sabrahmacÄrÄ«naį¹.
Pahoti cÄyasmÄ mahÄkaccÄno imassa bhagavatÄ saį¹
khittena uddesassa uddiį¹į¹hassa vitthÄrena atthaį¹ avibhattassa vitthÄrena atthaį¹ vibhajituį¹.
YannÅ«na mayaį¹ yenÄyasmÄ mahÄkaccÄno tenupasaį¹
kameyyÄma; upasaį¹
kamitvÄ Äyasmantaį¹ mahÄkaccÄnaį¹ etamatthaį¹ paį¹ipuccheyyÄmÄāti.
VibhajatÄyasmÄ mahÄkaccÄnoāti. āMay Venerable MahÄkaccÄna please explain this.ā
āSeyyathÄpi, Ävuso, puriso sÄratthiko sÄragavesÄ« sÄrapariyesanaį¹ caramÄno mahato rukkhassa tiį¹į¹hato sÄravato atikkammeva mÅ«laį¹ atikkamma khandhaį¹ sÄkhÄpalÄse sÄraį¹ pariyesitabbaį¹ maƱƱeyya; āReverends, suppose there was a person in need of heartwood. And while wandering in search of heartwood heād come across a large tree standing with heartwood. But heād pass over the roots and trunk, imagining that the heartwood should be sought in the branches and leaves.
evaį¹sampadamidaį¹ ÄyasmantÄnaį¹ satthari sammukhÄ«bhÅ«te taį¹ bhagavantaį¹ atisitvÄ amhe etamatthaį¹ paį¹ipucchitabbaį¹ maƱƱatha. Such is the consequence for the venerables. Though you were face to face with the Buddha, you overlooked him, imagining that you should ask me about this matter.
So hÄvuso, bhagavÄ jÄnaį¹ jÄnÄti, passaį¹ passati, cakkhubhÅ«to ƱÄį¹abhÅ«to dhammabhÅ«to brahmabhÅ«to vattÄ pavattÄ atthassa ninnetÄ amatassa dÄtÄ dhammassÄmÄ« tathÄgato. For he is the Buddha, the one who knows and sees. He is vision, he is knowledge, he is the manifestation of principle, he is the manifestation of divinity. He is the teacher, the proclaimer, the elucidator of meaning, the bestower of freedom from death, the lord of truth, the Realized One.
So ceva panetassa kÄlo ahosi yaį¹ bhagavantaį¹yeva etamatthaį¹ paį¹ipuccheyyÄtha, yathÄ vo bhagavÄ byÄkareyya tathÄ naį¹ dhÄreyyÄthÄāti. That was the time to approach the Buddha and ask about this matter. You should have remembered it in line with the Buddhaās answer.ā
āAddhÄvuso kaccÄna, bhagavÄ jÄnaį¹ jÄnÄti, passaį¹ passati, cakkhubhÅ«to ƱÄį¹abhÅ«to dhammabhÅ«to brahmabhÅ«to vattÄ pavattÄ atthassa ninnetÄ amatassa dÄtÄ dhammassÄmÄ« tathÄgato. āCertainly he is the Buddha, the one who knows and sees. He is vision, he is knowledge, he is the manifestation of principle, he is the manifestation of divinity. He is the teacher, the proclaimer, the elucidator of meaning, the bestower of freedom from death, the lord of truth, the Realized One.
So ceva panetassa kÄlo ahosi yaį¹ bhagavantaį¹yeva etamatthaį¹ paį¹ipuccheyyÄma; That was the time to approach the Buddha and ask about this matter.
yathÄ no bhagavÄ byÄkareyya tathÄ naį¹ dhÄreyyÄma. We should have remembered it in line with the Buddhaās answer.
Api cÄyasmÄ mahÄkaccÄno satthu ceva saį¹vaį¹į¹ito sambhÄvito ca viĆ±Ć±Å«naį¹ sabrahmacÄrÄ«naį¹; Still, Venerable MahÄkaccÄna is praised by the Buddha and esteemed by his sensible spiritual companions.
pahoti cÄyasmÄ mahÄkaccÄno imassa bhagavatÄ saį¹
khittena uddesassa uddiį¹į¹hassa vitthÄrena atthaį¹ avibhattassa vitthÄrena atthaį¹ vibhajituį¹. He is capable of explaining in detail the meaning of this brief summary recital given by the Buddha.
VibhajatÄyasmÄ mahÄkaccÄno agaruį¹ karitvÄāti. Please explain this, if itās no trouble.ā
āTena hÄvuso, suį¹Ätha, sÄdhukaį¹ manasi karotha, bhÄsissÄmÄ«āti. āWell then, reverends, listen and apply your mind well, I will speak.ā
āEvamÄvusoāti kho te bhikkhÅ« Äyasmato mahÄkaccÄnassa paccassosuį¹. āYes, reverend,ā they replied.
ÄyasmÄ mahÄkaccÄno etadavoca: Venerable MahÄkaccÄna said this:
āYaį¹ kho no, Ävuso, bhagavÄ saį¹
khittena uddesaį¹ uddisitvÄ vitthÄrena atthaį¹ avibhajitvÄ uį¹į¹hÄyÄsanÄ vihÄraį¹ paviį¹į¹ho: āReverends, the Buddha gave this brief summary recital, then entered his dwelling without explaining the meaning in detail:
āAtÄ«taį¹ nÄnvÄgameyya, āDonāt run back to the past ā¦
ā¦peā¦
Taį¹ ve bhaddekarattoti, thatās who has one fine nightā
santo Äcikkhate munÄ«āti. so declares the peaceful sage.ā
Imassa kho ahaį¹, Ävuso, bhagavatÄ saį¹
khittena uddesassa uddiį¹į¹hassa vitthÄrena atthaį¹ avibhattassa evaį¹ vitthÄrena atthaį¹ ÄjÄnÄmiāAnd this is how I understand the detailed meaning of this summary recital.
KathaƱca, Ävuso, atÄ«taį¹ anvÄgameti? And how do you run back to the past?
Iti me cakkhu ahosi atÄ«tamaddhÄnaį¹ iti rÅ«pÄtiāConsciousness gets tied up there with desire and lust, thinking: āIn the past I had such eyes and such sights.ā
tattha chandarÄgappaį¹ibaddhaį¹ hoti viƱƱÄį¹aį¹, chandarÄgappaį¹ibaddhattÄ viƱƱÄį¹assa tadabhinandati, tadabhinandanto atÄ«taį¹ anvÄgameti. So you take pleasure in that, and thatās when you run back to the past.
Iti me sotaį¹ ahosi atÄ«tamaddhÄnaį¹ iti saddÄti ā¦peā¦ Consciousness gets tied up there with desire and lust, thinking: āIn the past I had such ears and such sounds ā¦
iti me ghÄnaį¹ ahosi atÄ«tamaddhÄnaį¹ iti gandhÄti ā¦ such a nose and such smells ā¦
iti me jivhÄ ahosi atÄ«tamaddhÄnaį¹ iti rasÄti ā¦ such a tongue and such tastes ā¦
iti me kÄyo ahosi atÄ«tamaddhÄnaį¹ iti phoį¹į¹habbÄti ā¦ such a body and such touches ā¦
iti me mano ahosi atÄ«tamaddhÄnaį¹ iti dhammÄtiāsuch a mind and such ideas.ā
tattha chandarÄgappaį¹ibaddhaį¹ hoti viƱƱÄį¹aį¹, chandarÄgappaį¹ibaddhattÄ viƱƱÄį¹assa tadabhinandati, tadabhinandanto atÄ«taį¹ anvÄgametiāSo you take pleasure in that, and thatās when you run back to the past.
evaį¹ kho, Ävuso, atÄ«taį¹ anvÄgameti. Thatās how you run back to the past.
KathaƱca, Ävuso, atÄ«taį¹ nÄnvÄgameti? And how do you not run back to the past?
Iti me cakkhu ahosi atÄ«tamaddhÄnaį¹ iti rÅ«pÄtiāConsciousness doesnāt get tied up there with desire and lust, thinking: āIn the past I had such eyes and such sights.ā
tattha na chandarÄgappaį¹ibaddhaį¹ hoti viƱƱÄį¹aį¹, na chandarÄgappaį¹ibaddhattÄ viƱƱÄį¹assa na tadabhinandati, na tadabhinandanto atÄ«taį¹ nÄnvÄgameti. So you donāt take pleasure in that, and thatās when you no longer run back to the past.
Iti me sotaį¹ ahosi atÄ«tamaddhÄnaį¹ iti saddÄti ā¦peā¦ Consciousness doesnāt get tied up there with desire and lust, thinking: āIn the past I had such ears and such sounds ā¦
iti me ghÄnaį¹ ahosi atÄ«tamaddhÄnaį¹ iti gandhÄti ā¦ such a nose and such smells ā¦
iti me jivhÄ ahosi atÄ«tamaddhÄnaį¹ iti rasÄti ā¦ such a tongue and such tastes ā¦
iti me kÄyo ahosi atÄ«tamaddhÄnaį¹ iti phoį¹į¹habbÄti ā¦ such a body and such touches ā¦
iti me mano ahosi atÄ«tamaddhÄnaį¹ iti dhammÄtiāsuch a mind and such ideas.ā
tattha na chandarÄgappaį¹ibaddhaį¹ hoti viƱƱÄį¹aį¹, na chandarÄgappaį¹ibaddhattÄ viƱƱÄį¹assa, na tadabhinandati, na tadabhinandanto atÄ«taį¹ nÄnvÄgametiāSo you donāt take pleasure in that, and thatās when you no longer run back to the past.
evaį¹ kho, Ävuso, atÄ«taį¹ nÄnvÄgameti. Thatās how you donāt run back to the past.
KathaƱca, Ävuso, anÄgataį¹ paį¹ikaį¹
khati? And how do you anticipate the future?
Iti me cakkhu siyÄ anÄgatamaddhÄnaį¹ iti rÅ«pÄtiāThe heart is set on getting what it does not have, thinking: āMay I have such eyes and such sights in the future.ā
appaį¹iladdhassa paį¹ilÄbhÄya cittaį¹ paį¹idahati, cetaso paį¹idhÄnapaccayÄ tadabhinandati, tadabhinandanto anÄgataį¹ paį¹ikaį¹
khati. So you take pleasure in that, and thatās when you anticipate the future.
Iti me sotaį¹ siyÄ anÄgatamaddhÄnaį¹ iti saddÄti ā¦peā¦ The heart is set on getting what it does not have, thinking: āMay I have such ears and such sounds ā¦
iti me ghÄnaį¹ siyÄ anÄgatamaddhÄnaį¹ iti gandhÄti ā¦ such a nose and such smells ā¦
iti me jivhÄ siyÄ anÄgatamaddhÄnaį¹ iti rasÄti ā¦ such a tongue and such tastes ā¦
iti me kÄyo siyÄ anÄgatamaddhÄnaį¹ iti phoį¹į¹habbÄti ā¦ such a body and such touches ā¦
iti me mano siyÄ anÄgatamaddhÄnaį¹ iti dhammÄtiāsuch a mind and such ideas in the future.ā
appaį¹iladdhassa paį¹ilÄbhÄya cittaį¹ paį¹idahati, cetaso paį¹idhÄnapaccayÄ tadabhinandati, tadabhinandanto anÄgataį¹ paį¹ikaį¹
khatiāSo you take pleasure in that, and thatās when you anticipate the future.
evaį¹ kho, Ävuso, anÄgataį¹ paį¹ikaį¹
khati. Thatās how you anticipate the future.
KathaƱca, Ävuso, anÄgataį¹ nappaį¹ikaį¹
khati? And how do you not anticipate the future?
Iti me cakkhu siyÄ anÄgatamaddhÄnaį¹ iti rÅ«pÄtiāThe heart is not set on getting what it does not have, thinking: āMay I have such eyes and such sights in the future.ā
appaį¹iladdhassa paį¹ilÄbhÄya cittaį¹ nappaį¹idahati, cetaso appaį¹idhÄnapaccayÄ na tadabhinandati, na tadabhinandanto anÄgataį¹ nappaį¹ikaį¹
khati. So you donāt take pleasure in that, and thatās when you no longer anticipate the future.
Iti me sotaį¹ siyÄ anÄgatamaddhÄnaį¹ iti saddÄti ā¦peā¦ The heart is not set on getting what it does not have, thinking: āMay I have such ears and such sounds ā¦
iti me ghÄnaį¹ siyÄ anÄgatamaddhÄnaį¹ iti gandhÄti ā¦ such a nose and such smells ā¦
iti me jivhÄ siyÄ anÄgatamaddhÄnaį¹ iti rasÄti ā¦ such a tongue and such tastes ā¦
iti me kÄyo siyÄ anÄgatamaddhÄnaį¹ iti phoį¹į¹habbÄti ā¦ such a body and such touches ā¦
iti me mano siyÄ anÄgatamaddhÄnaį¹ iti dhammÄtiāsuch a mind and such ideas in the future.ā
appaį¹iladdhassa paį¹ilÄbhÄya cittaį¹ nappaį¹idahati, cetaso appaį¹idhÄnapaccayÄ na tadabhinandati, na tadabhinandanto anÄgataį¹ nappaį¹ikaį¹
khatiāSo you donāt take pleasure in that, and thatās when you no longer anticipate the future.
evaį¹ kho, Ävuso, anÄgataį¹ nappaį¹ikaį¹
khati. Thatās how you donāt anticipate the future.
KathaƱca, Ävuso, paccuppannesu dhammesu saį¹hÄ«rati? And how do you falter amid presently arisen phenomena?
YaƱcÄvuso, cakkhu ye ca rÅ«pÄāBoth the eye and sights
ubhayametaį¹ paccuppannaį¹. are presently arisen.
TasmiƱce paccuppanne chandarÄgappaį¹ibaddhaį¹ hoti viƱƱÄį¹aį¹, chandarÄgappaį¹ibaddhattÄ viƱƱÄį¹assa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saį¹hÄ«rati. If consciousness gets tied up there in the present with desire and lust, you take pleasure in that, and thatās when you falter amid presently arisen phenomena.
YaƱcÄvuso, sotaį¹ ye ca saddÄ ā¦peā¦ Both the ear and sounds ā¦
yaƱcÄvuso, ghÄnaį¹ ye ca gandhÄ ā¦ nose and smells ā¦
yÄ cÄvuso, jivhÄ ye ca rasÄ ā¦ tongue and tastes ā¦
yo cÄvuso, kÄyo ye ca phoį¹į¹habbÄ ā¦ body and touches ā¦
yo cÄvuso, mano ye ca dhammÄāmind and ideas
ubhayametaį¹ paccuppannaį¹. are presently arisen.
TasmiƱce paccuppanne chandarÄgappaį¹ibaddhaį¹ hoti viƱƱÄį¹aį¹, chandarÄgappaį¹ibaddhattÄ viƱƱÄį¹assa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saį¹hÄ«ratiāIf consciousness gets tied up there in the present with desire and lust, you take pleasure in that, and thatās when you falter amid presently arisen phenomena.
evaį¹ kho, Ävuso, paccuppannesu dhammesu saį¹hÄ«rati. Thatās how you falter amid presently arisen phenomena.
KathaƱca, Ävuso, paccuppannesu dhammesu na saį¹hÄ«rati? And how do you not falter amid presently arisen phenomena?
YaƱcÄvuso, cakkhu ye ca rÅ«pÄāBoth the eye and sights
ubhayametaį¹ paccuppannaį¹. are presently arisen.
TasmiƱce paccuppanne na chandarÄgappaį¹ibaddhaį¹ hoti viƱƱÄį¹aį¹, na chandarÄgappaį¹ibaddhattÄ viƱƱÄį¹assa na tadabhinandati, na tadabhinandanto paccuppannesu dhammesu na saį¹hÄ«rati. If consciousness doesnāt get tied up there in the present with desire and lust, you donāt take pleasure in that, and thatās when you no longer falter amid presently arisen phenomena.
YaƱcÄvuso, sotaį¹ ye ca saddÄ ā¦peā¦ Both the ear and sounds ā¦
yaƱcÄvuso, ghÄnaį¹ ye ca gandhÄ ā¦ nose and smells ā¦
yÄ cÄvuso, jivhÄ ye ca rasÄ ā¦ tongue and tastes ā¦
yo cÄvuso, kÄyo ye ca phoį¹į¹habbÄ ā¦ body and touches ā¦
yo cÄvuso, mano ye ca dhammÄāmind and ideas
ubhayametaį¹ paccuppannaį¹. are presently arisen.
TasmiƱce paccuppanne na chandarÄgappaį¹ibaddhaį¹ hoti viƱƱÄį¹aį¹, na chandarÄgappaį¹ibaddhattÄ viƱƱÄį¹assa na tadabhinandati, na tadabhinandanto paccuppannesu dhammesu na saį¹hÄ«ratiāIf consciousness doesnāt get tied up there in the present with desire and lust, you donāt take pleasure in that, and thatās when you no longer falter amid presently arisen phenomena.
evaį¹ kho, Ävuso, paccuppannesu dhammesu na saį¹hÄ«rati. Thatās how you donāt falter amid presently arisen phenomena.
Yaį¹ kho no, Ävuso, bhagavÄ saį¹
khittena uddesaį¹ uddisitvÄ vitthÄrena atthaį¹ avibhajitvÄ uį¹į¹hÄyÄsanÄ vihÄraį¹ paviį¹į¹ho: This is how I understand the detailed meaning of that brief summary recital given by the Buddha.
āAtÄ«taį¹ nÄnvÄgameyya,
ā¦peā¦
Taį¹ ve bhaddekarattoti,
santo Äcikkhate munÄ«āti.
Imassa kho ahaį¹, Ävuso, bhagavatÄ saį¹
khittena uddesassa uddiį¹į¹hassa vitthÄrena atthaį¹ avibhattassa evaį¹ vitthÄrena atthaį¹ ÄjÄnÄmi.
Äkaį¹
khamÄnÄ ca pana tumhe Äyasmanto bhagavantaį¹yeva upasaį¹
kamitvÄ etamatthaį¹ paį¹ipuccheyyÄtha, If you wish, you may go to the Buddha and ask him about this.
yathÄ vo bhagavÄ byÄkaroti tathÄ naį¹ dhÄreyyÄthÄāti. You should remember it in line with the Buddhaās answer.ā
Atha kho te bhikkhÅ« Äyasmato mahÄkaccÄnassa bhÄsitaį¹ abhinanditvÄ anumoditvÄ uį¹į¹hÄyÄsanÄ yena bhagavÄ tenupasaį¹
kamiį¹su; upasaį¹
kamitvÄ bhagavantaį¹ abhivÄdetvÄ ekamantaį¹ nisÄ«diį¹su. Ekamantaį¹ nisinnÄ kho te bhikkhÅ« bhagavantaį¹ etadavocuį¹: Then those mendicants, approving and agreeing with what MahÄkaccÄna said, rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:
āyaį¹ kho no, bhante, bhagavÄ saį¹
khittena uddesaį¹ uddisitvÄ vitthÄrena atthaį¹ avibhajitvÄ uį¹į¹hÄyÄsanÄ vihÄraį¹ paviį¹į¹ho:
āAtÄ«taį¹ nÄnvÄgameyya,
ā¦peā¦
Taį¹ ve bhaddekarattoti,
santo Äcikkhate munÄ«āti.
Tesaį¹ no, bhante, amhÄkaį¹, acirapakkantassa bhagavato, etadahosi:
āidaį¹ kho no, Ävuso, bhagavÄ saį¹
khittena uddesaį¹ uddisitvÄ vitthÄrena atthaį¹ avibhajitvÄ uį¹į¹hÄyÄsanÄ vihÄraį¹ paviį¹į¹ho:
āAtÄ«taį¹ nÄnvÄgameyya,
nappaį¹ikaį¹
khe anÄgataį¹;
YadatÄ«taį¹ pahÄ«naį¹ taį¹,
appattaƱca anÄgataį¹.
PaccuppannaƱca yo dhammaį¹,
tattha tattha vipassati;
Asaį¹hÄ«raį¹ asaį¹
kuppaį¹,
taį¹ vidvÄ manubrÅ«haye.
Ajjeva kiccamÄtappaį¹,
ko jaĆ±Ć±Ä maraį¹aį¹ suve;
Na hi no saį¹
garaį¹ tena,
mahÄsenena maccunÄ.
Evaį¹vihÄriį¹ ÄtÄpiį¹,
ahorattamatanditaį¹;
Taį¹ ve bhaddekarattoti,
santo Äcikkhate munÄ«āti.
Ko nu kho imassa bhagavatÄ saį¹
khittena uddesassa uddiį¹į¹hassa vitthÄrena atthaį¹ avibhattassa vitthÄrena atthaį¹ vibhajeyyÄāti?
Tesaį¹ no, bhante, amhÄkaį¹ etadahosi:
āayaį¹ kho ÄyasmÄ mahÄkaccÄno satthu ceva saį¹vaį¹į¹ito sambhÄvito ca viĆ±Ć±Å«naį¹ sabrahmacÄrÄ«naį¹.
Pahoti cÄyasmÄ mahÄkaccÄno imassa bhagavatÄ saį¹
khittena uddesassa uddiį¹į¹hassa vitthÄrena atthaį¹ avibhattassa vitthÄrena atthaį¹ vibhajituį¹.
YannÅ«na mayaį¹ yenÄyasmÄ mahÄkaccÄno tenupasaį¹
kameyyÄma; upasaį¹
kamitvÄ Äyasmantaį¹ mahÄkaccÄnaį¹ etamatthaį¹ paį¹ipuccheyyÄmÄāti.
Atha kho mayaį¹, bhante, yenÄyasmÄ mahÄkaccÄno tenupasaį¹
kamimha; upasaį¹
kamitvÄ Äyasmantaį¹ mahÄkaccÄnaį¹ etamatthaį¹ paį¹ipucchimha.
Tesaį¹ no, bhante, ÄyasmatÄ mahÄkaccÄnena imehi ÄkÄrehi imehi padehi imehi byaƱjanehi attho vibhattoāti. āMahÄkaccÄna clearly explained the meaning to us in this manner, with these words and phrases.ā
āPaį¹įøito, bhikkhave, mahÄkaccÄno; mahÄpaƱƱo, bhikkhave mahÄkaccÄno. āMahÄkaccÄna is astute, mendicants, he has great wisdom.
MaƱcepi tumhe, bhikkhave, etamatthaį¹ paį¹ipuccheyyÄtha, ahampi taį¹ evamevaį¹ byÄkareyyaį¹ yathÄ taį¹ mahÄkaccÄnena byÄkataį¹. If you came to me and asked this question, I would answer it in exactly the same way as MahÄkaccÄna.
Eso cevetassa attho. EvaƱca naį¹ dhÄrethÄāti. That is what it means, and thatās how you should remember it.ā
Idamavoca bhagavÄ. That is what the Buddha said.
AttamanÄ te bhikkhÅ« bhagavato bhÄsitaį¹ abhinandunti. Satisfied, the mendicants approved what the Buddha said.
MahÄkaccÄnabhaddekarattasuttaį¹ niį¹į¹hitaį¹ tatiyaį¹.