Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 12.83ā€“92 Linked Discourses 12.83ā€“92

9. Antarapeyyāla 9. Incorporated Abbreviation Series

Dutiyasatthusuttādidasaka The Teacher (2nd)

ā€œJātiį¹, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ ā€¦peā€¦. ā€œMendicants, one who does not truly know or see rebirth ā€¦ā€

ā€œBhavaį¹, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ ā€¦peā€¦. ā€œā€¦ continued existence ā€¦ā€

ā€œUpādānaį¹, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ ā€¦peā€¦. ā€œā€¦ grasping ā€¦ā€

ā€œTaį¹‡haį¹, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ ā€¦peā€¦. ā€œā€¦ craving ā€¦ā€

ā€œVedanaį¹, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ ā€¦peā€¦. ā€œā€¦ feeling ā€¦ā€

ā€œPhassaį¹, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ ā€¦peā€¦. ā€œā€¦ contact ā€¦ā€

ā€œSaįø·Äyatanaį¹, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ ā€¦peā€¦. ā€œā€¦ the six sense fields ā€¦ā€

ā€œNāmarÅ«paį¹, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ ā€¦peā€¦. ā€œā€¦ name and form ā€¦ā€

ā€œViƱƱāį¹‡aį¹, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ ā€¦peā€¦. ā€œā€¦ consciousness ā€¦ā€

ā€œSaį¹…khāre, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ saį¹…khāresu yathābhÅ«taį¹ Ʊāį¹‡Äya satthā pariyesitabbo; ā€œā€¦ choices ā€¦ā€

saį¹…khārasamudayaį¹ ajānatā apassatā yathābhÅ«taį¹ saį¹…khārasamudaye yathābhÅ«taį¹ Ʊāį¹‡Äya satthā pariyesitabbo;

saį¹…khāranirodhaį¹ ajānatā apassatā yathābhÅ«taį¹ saį¹…khāranirodhe yathābhÅ«taį¹ Ʊāį¹‡Äya satthā pariyesitabbo;

saį¹…khāranirodhagāminiį¹ paį¹­ipadaį¹ ajānatā apassatā yathābhÅ«taį¹ saį¹…khāranirodhagāminiyā paį¹­ipadāya yathābhÅ«taį¹ Ʊāį¹‡Äya satthā pariyesitabboā€ti.

Ekādasamaį¹.

(Sabbesaį¹ catusaccikaį¹ kātabbaį¹.) (All should be treated according to the four truths.)
PreviousNext