Other Translations: Deutsch
From:
Saį¹yutta NikÄya 12.83ā92 Linked Discourses 12.83ā92
9. AntarapeyyÄla 9. Incorporated Abbreviation Series
DutiyasatthusuttÄdidasaka The Teacher (2nd)
āJÄtiį¹, bhikkhave, ajÄnatÄ apassatÄ yathÄbhÅ«taį¹ ā¦peā¦. āMendicants, one who does not truly know or see rebirth ā¦ā
āBhavaį¹, bhikkhave, ajÄnatÄ apassatÄ yathÄbhÅ«taį¹ ā¦peā¦. āā¦ continued existence ā¦ā
āUpÄdÄnaį¹, bhikkhave, ajÄnatÄ apassatÄ yathÄbhÅ«taį¹ ā¦peā¦. āā¦ grasping ā¦ā
āTaį¹haį¹, bhikkhave, ajÄnatÄ apassatÄ yathÄbhÅ«taį¹ ā¦peā¦. āā¦ craving ā¦ā
āVedanaį¹, bhikkhave, ajÄnatÄ apassatÄ yathÄbhÅ«taį¹ ā¦peā¦. āā¦ feeling ā¦ā
āPhassaį¹, bhikkhave, ajÄnatÄ apassatÄ yathÄbhÅ«taį¹ ā¦peā¦. āā¦ contact ā¦ā
āSaįø·Äyatanaį¹, bhikkhave, ajÄnatÄ apassatÄ yathÄbhÅ«taį¹ ā¦peā¦. āā¦ the six sense fields ā¦ā
āNÄmarÅ«paį¹, bhikkhave, ajÄnatÄ apassatÄ yathÄbhÅ«taį¹ ā¦peā¦. āā¦ name and form ā¦ā
āViƱƱÄį¹aį¹, bhikkhave, ajÄnatÄ apassatÄ yathÄbhÅ«taį¹ ā¦peā¦. āā¦ consciousness ā¦ā
āSaį¹
khÄre, bhikkhave, ajÄnatÄ apassatÄ yathÄbhÅ«taį¹ saį¹
khÄresu yathÄbhÅ«taį¹ ƱÄį¹Äya satthÄ pariyesitabbo; āā¦ choices ā¦ā
saį¹
khÄrasamudayaį¹ ajÄnatÄ apassatÄ yathÄbhÅ«taį¹ saį¹
khÄrasamudaye yathÄbhÅ«taį¹ ƱÄį¹Äya satthÄ pariyesitabbo;
saį¹
khÄranirodhaį¹ ajÄnatÄ apassatÄ yathÄbhÅ«taį¹ saį¹
khÄranirodhe yathÄbhÅ«taį¹ ƱÄį¹Äya satthÄ pariyesitabbo;
saį¹
khÄranirodhagÄminiį¹ paį¹ipadaį¹ ajÄnatÄ apassatÄ yathÄbhÅ«taį¹ saį¹
khÄranirodhagÄminiyÄ paį¹ipadÄya yathÄbhÅ«taį¹ ƱÄį¹Äya satthÄ pariyesitabboāti.
EkÄdasamaį¹.
(Sabbesaį¹ catusaccikaį¹ kÄtabbaį¹.) (All should be treated according to the four truths.)