Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 14.27 Linked Discourses 14.27

3. Kammapathavagga 3. Ways of Performing Deeds

Dasakammapathasutta Ten Ways of Performing Deeds

Sāvatthiyaį¹ viharati. At SāvatthÄ«.

ā€œDhātusova, bhikkhave, sattā saį¹sandanti samenti. ā€œMendicants, sentient beings come together and converge because of an element:

Pāį¹‡Ätipātino pāį¹‡ÄtipātÄ«hi saddhiį¹ saį¹sandanti samenti; those who kill living creatures with those who kill living creatures,

adinnādāyino ā€¦peā€¦ those who steal ā€¦

kāmesumicchācārino ā€¦ commit sexual misconduct ā€¦

musāvādino ā€¦ lie ā€¦

pisuį¹‡avācā ā€¦ speak divisively ā€¦

pharusavācā ā€¦ speak harshly ā€¦

samphappalāpino samphappalāpÄ«hi saddhiį¹ saį¹sandanti samenti; talk nonsense ā€¦

abhijjhāluno abhijjhālÅ«hi saddhiį¹ saį¹sandanti samenti; are covetous ā€¦

byāpannacittā byāpannacittehi saddhiį¹ saį¹sandanti samenti; are malicious ā€¦

micchādiį¹­į¹­hikā micchādiį¹­į¹­hikehi saddhiį¹ saį¹sandanti samenti. have wrong view ā€¦

Pāį¹‡Ätipātā paį¹­iviratā pāį¹‡Ätipātā paį¹­iviratehi saddhiį¹ saį¹sandanti samenti; Those who refrain from killing living creatures ā€¦

adinnādānā paį¹­iviratā ā€¦peā€¦ who refrain from stealing ā€¦

kāmesumicchācārā paį¹­iviratā ā€¦ who refrain from sexual misconduct ā€¦

musāvādā paį¹­iviratā ā€¦ who refrain from lying ā€¦

pisuį¹‡Äya vācāya ā€¦ who refrain from divisive speech ā€¦

pharusāya vācāya ā€¦ who refrain from harsh speech ā€¦

samphappalāpā paį¹­iviratā samphappalāpā paį¹­iviratehi saddhiį¹ saį¹sandanti samenti; who refrain from talking nonsense ā€¦

anabhijjhāluno anabhijjhālÅ«hi saddhiį¹ saį¹sandanti samenti; are not covetous ā€¦

abyāpannacittā abyāpannacittehi saddhiį¹ saį¹sandanti samenti; are not malicious ā€¦

sammādiį¹­į¹­hikā sammādiį¹­į¹­hikehi saddhiį¹ saį¹sandanti samentÄ«ā€ti. have right view with those who have right view.ā€

PaƱcamaį¹.
PreviousNext