Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 14.34 Linked Discourses 14.34

4. Catutthavagga 4. Chapter Four

Ekantadukkhasutta Exclusively Painful

Sāvatthiyaį¹ viharati. At SāvatthÄ«.

ā€œPathavÄ«dhātu ce hidaį¹, bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaį¹ sattā pathavÄ«dhātuyā sārajjeyyuį¹. ā€œMendicants, if the earth element were exclusively painfulā€”soaked and steeped in pain and not steeped in pleasureā€”sentient beings wouldnā€™t be aroused by it.

Yasmā ca kho, bhikkhave, pathavÄ«dhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā pathavÄ«dhātuyā sārajjanti. But because the earth element is pleasurableā€”soaked and steeped in pleasure and not steeped in painā€”sentient beings are aroused by it.

Āpodhātu ce hidaį¹, bhikkhave ā€¦peā€¦ If the water element ā€¦

tejodhātu ce hidaį¹, bhikkhave ā€¦ If the fire element ā€¦

vāyodhātu ce hidaį¹, bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaį¹ sattā vāyodhātuyā sārajjeyyuį¹. If the air element ā€¦

Yasmā ca kho, bhikkhave, vāyodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā vāyodhātuyā sārajjanti.

PathavÄ«dhātu ce hidaį¹, bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaį¹ sattā pathavÄ«dhātuyā nibbindeyyuį¹. If the earth element was perfectly pleasurableā€”soaked and steeped in pleasure and not steeped in painā€”sentient beings wouldnā€™t grow disillusioned with it.

Yasmā ca kho, bhikkhave, pathavÄ«dhātu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā pathavÄ«dhātuyā nibbindanti. But because the earth element is painfulā€”soaked and steeped in pain and not steeped in pleasureā€”sentient beings do grow disillusioned with it.

Āpodhātu ce hidaį¹, bhikkhave ā€¦peā€¦ If the water element ā€¦

tejodhātu ce hidaį¹, bhikkhave ā€¦ If the fire element ā€¦

vāyodhātu ce hidaį¹, bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaį¹ sattā vāyodhātuyā nibbindeyyuį¹. If the air element was perfectly pleasurableā€”soaked and steeped in pleasure and not steeped in painā€”sentient beings wouldnā€™t grow disillusioned with it.

Yasmā ca kho, bhikkhave, vāyodhātu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā vāyodhātuyā nibbindantÄ«ā€ti. But because the air element is painfulā€”soaked and steeped in pain and not steeped in pleasureā€”sentient beings do grow disillusioned with it.ā€

PaƱcamaį¹.
PreviousNext