Other Translations: Deutsch
From:
Saį¹yutta NikÄya 14.39 Linked Discourses 14.39
4. Catutthavagga 4. Chapter Four
Tatiyasamaį¹abrÄhmaį¹asutta Ascetics and Brahmins (3rd)
SÄvatthiyaį¹ viharati. At SÄvatthÄ«.
āYe hi keci, bhikkhave, samaį¹Ä vÄ brÄhmaį¹Ä vÄ pathavÄ«dhÄtuį¹ nappajÄnanti, pathavÄ«dhÄtusamudayaį¹ nappajÄnanti, pathavÄ«dhÄtunirodhaį¹ nappajÄnanti, pathavÄ«dhÄtunirodhagÄminiį¹ paį¹ipadaį¹ nappajÄnanti ā¦peā¦ āMendicants, there are ascetics and brahmins who donāt understand the earth element, its origin, its cessation, and the practice that leads to its cessation.
ÄpodhÄtuį¹ nappajÄnanti ā¦ They donāt understand the water element ā¦
tejodhÄtuį¹ nappajÄnanti ā¦ fire element ā¦
vÄyodhÄtuį¹ nappajÄnanti, vÄyodhÄtusamudayaį¹ nappajÄnanti, vÄyodhÄtunirodhaį¹ nappajÄnanti, vÄyodhÄtunirodhagÄminiį¹ paį¹ipadaį¹ nappajÄnanti, na me te, bhikkhave, samaį¹Ä vÄ brÄhmaį¹Ä vÄ samaį¹esu vÄ samaį¹asammatÄ brÄhmaį¹esu vÄ brÄhmaį¹asammatÄ; air element ā¦
na ca pana te Äyasmanto sÄmaƱƱatthaį¹ vÄ brahmaƱƱatthaį¹ vÄ diį¹į¹heva dhamme sayaį¹ abhiĆ±Ć±Ä sacchikatvÄ upasampajja viharanti. Those venerables donāt realize the goal of life as an ascetic or brahmin, and donāt live having realized it with their own insight.
Ye ca kho keci, bhikkhave, samaį¹Ä vÄ brÄhmaį¹Ä vÄ pathavÄ«dhÄtuį¹ pajÄnanti, pathavÄ«dhÄtusamudayaį¹ pajÄnanti, pathavÄ«dhÄtunirodhaį¹ pajÄnanti, pathavÄ«dhÄtunirodhagÄminiį¹ paį¹ipadaį¹ pajÄnanti ā¦ There are ascetics and brahmins who do understand the earth element, its origin, its cessation, and the practice that leads to its cessation.
ye ca kho keci, bhikkhave, samaį¹Ä vÄ brÄhmaį¹Ä vÄ ā¦peā¦ ÄpodhÄtuį¹ pajÄnanti ā¦ They do understand the water element ā¦
tejodhÄtuį¹ pajÄnanti ā¦ the fire element ā¦
vÄyodhÄtuį¹ pajÄnanti, vÄyodhÄtusamudayaį¹ pajÄnanti, vÄyodhÄtunirodhaį¹ pajÄnanti, vÄyodhÄtunirodhagÄminiį¹ paį¹ipadaį¹ pajÄnanti, te ca kho me, bhikkhave, samaį¹Ä vÄ brÄhmaį¹Ä vÄ samaį¹esu ceva samaį¹asammatÄ brÄhmaį¹esu ca brÄhmaį¹asammatÄ; the air element ā¦
te ca panÄyasmanto sÄmaƱƱatthaƱca brahmaƱƱatthaƱca diį¹į¹heva dhamme sayaį¹ abhiĆ±Ć±Ä sacchikatvÄ upasampajja viharantÄ«āti. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.ā
Dasamaį¹.
Catuttho vaggo.
TassuddÄnaį¹
Catasso pubbe acariį¹,
nocedaƱca dukkhena ca;
AbhinandaƱca uppÄdo,
tayo samaį¹abrÄhmaį¹Äti.
DhÄtusaį¹yuttaį¹ samattaį¹. The Linked Discourses on the elements are complete.