Other Translations: Deutsch
From:
Saį¹yutta NikÄya 17.13ā20 Linked Discourses 17.13ā20
2. Dutiyavagga Chapter Two
Suvaį¹į¹anikkhasuttÄdiaį¹į¹haka A Gold Ingot, Etc.
SÄvatthiyaį¹ viharati. At SÄvatthÄ«.
āIdhÄhaį¹, bhikkhave, ekaccaį¹ puggalaį¹ evaį¹ cetasÄ ceto paricca pajÄnÄmi: āMendicants, when Iāve comprehended the mind of a certain person, I understand:
āna cÄyamÄyasmÄ suvaį¹į¹anikkhassÄpi hetu ā¦peā¦ āThis venerable would not tell a deliberate lie even for the sake of a gold ingot.ā ā¦ā
suvaį¹į¹anikkhasatassÄpi hetu ā¦ āāā¦ for the sake of a hundred gold ingots.ā ā¦ā
siį¹
gÄ«nikkhassÄpi hetu ā¦ āāā¦ for the sake of a mountain of gold.ā ā¦ā
siį¹
gÄ«nikkhasatassÄpi hetu ā¦ āāā¦ for the sake of a hundred mountains of gold.ā ā¦ā
pathaviyÄpi jÄtarÅ«paparipÅ«rÄya hetu ā¦ āāā¦ for the sake of the whole earth full of gold.ā ā¦ā
ÄmisakiƱcikkhahetupi ā¦ āāā¦ for any kind of material reward.ā ā¦ā
jÄ«vitahetupi ā¦ āāā¦ for the sake of life.ā ā¦ā
janapadakalyÄį¹iyÄpi hetu sampajÄnamusÄ bhÄseyyÄāti. āāā¦ for the sake of the finest lady in the land.ā
Tamenaį¹ passÄmi aparena samayena lÄbhasakkÄrasilokena abhibhÅ«taį¹ pariyÄdiį¹į¹acittaį¹ sampajÄnamusÄ bhÄsantaį¹. But some time later I see them tell a deliberate lie because their mind is overcome and overwhelmed by possessions, honor, and popularity.
Evaį¹ dÄruį¹o kho, bhikkhave, lÄbhasakkÄrasiloko ā¦peā¦ So brutal are possessions, honor, and popularity. ā¦ā
evaƱhi vo, bhikkhave, sikkhitabbanāti.
Dasamaį¹.
Dutiyo vaggo.
TassuddÄnaį¹
Dve pÄti dve suvaį¹į¹Ä ca,
Siį¹
gīhi apare duve;
PathavÄ« kiƱcikkhajÄ«vitaį¹,
JanapadakalyÄį¹iyÄ dasÄti.