Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 17.13ā€“20 Linked Discourses 17.13ā€“20

2. Dutiyavagga Chapter Two

Suvaį¹‡į¹‡anikkhasuttādiaį¹­į¹­haka A Gold Ingot, Etc.

Sāvatthiyaį¹ viharati. At SāvatthÄ«.

ā€œIdhāhaį¹, bhikkhave, ekaccaį¹ puggalaį¹ evaį¹ cetasā ceto paricca pajānāmi: ā€œMendicants, when Iā€™ve comprehended the mind of a certain person, I understand:

ā€˜na cāyamāyasmā suvaį¹‡į¹‡anikkhassāpi hetu ā€¦peā€¦ ā€˜This venerable would not tell a deliberate lie even for the sake of a gold ingot.ā€™ ā€¦ā€

suvaį¹‡į¹‡anikkhasatassāpi hetu ā€¦ ā€œā€˜ā€¦ for the sake of a hundred gold ingots.ā€™ ā€¦ā€

siį¹…gÄ«nikkhassāpi hetu ā€¦ ā€œā€˜ā€¦ for the sake of a mountain of gold.ā€™ ā€¦ā€

siį¹…gÄ«nikkhasatassāpi hetu ā€¦ ā€œā€˜ā€¦ for the sake of a hundred mountains of gold.ā€™ ā€¦ā€

pathaviyāpi jātarÅ«paparipÅ«rāya hetu ā€¦ ā€œā€˜ā€¦ for the sake of the whole earth full of gold.ā€™ ā€¦ā€

āmisakiƱcikkhahetupi ā€¦ ā€œā€˜ā€¦ for any kind of material reward.ā€™ ā€¦ā€

jÄ«vitahetupi ā€¦ ā€œā€˜ā€¦ for the sake of life.ā€™ ā€¦ā€

janapadakalyāį¹‡iyāpi hetu sampajānamusā bhāseyyāā€™ti. ā€œā€˜ā€¦ for the sake of the finest lady in the land.ā€™

Tamenaį¹ passāmi aparena samayena lābhasakkārasilokena abhibhÅ«taį¹ pariyādiį¹‡į¹‡acittaį¹ sampajānamusā bhāsantaį¹. But some time later I see them tell a deliberate lie because their mind is overcome and overwhelmed by possessions, honor, and popularity.

Evaį¹ dāruį¹‡o kho, bhikkhave, lābhasakkārasiloko ā€¦peā€¦ So brutal are possessions, honor, and popularity. ā€¦ā€

evaƱhi vo, bhikkhave, sikkhitabbanā€ti.

Dasamaį¹.

Dutiyo vaggo.

Tassuddānaį¹

Dve pāti dve suvaį¹‡į¹‡Ä ca,

Siį¹…gÄ«hi apare duve;

PathavÄ« kiƱcikkhajÄ«vitaį¹,

Janapadakalyāį¹‡iyā dasāti.
PreviousNext