Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 17.25 Linked Discourses 17.25

3. Tatiyavagga Chapter Three

Samaį¹‡abrāhmaį¹‡asutta Ascetics and Brahmins

Sāvatthiyaį¹ viharati. At SāvatthÄ«.

ā€œYe hi keci, bhikkhave, samaį¹‡Ä vā brāhmaį¹‡Ä vā lābhasakkārasilokassa assādaƱca ādÄ«navaƱca nissaraį¹‡aƱca yathābhÅ«taį¹ nappajānanti, ā€œMendicants, there are ascetics and brahmins who donā€™t truly understand the gratification, drawback, and escape when it comes to possessions, honor, and popularity.

na me te, bhikkhave, samaį¹‡Ä vā brāhmaį¹‡Ä vā samaį¹‡esu vā samaį¹‡asammatā brāhmaį¹‡esu vā brāhmaį¹‡asammatā, na ca pana te āyasmantā sāmaƱƱatthaį¹ vā brahmaƱƱatthaį¹ vā diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja viharanti. I donā€™t deem them as true ascetics and brahmins. Those venerables donā€™t realize the goal of life as an ascetic or brahmin, and donā€™t live having realized it with their own insight.

Ye ca kho keci, bhikkhave, samaį¹‡Ä vā brāhmaį¹‡Ä vā lābhasakkārasilokassa assādaƱca ādÄ«navaƱca nissaraį¹‡aƱca yathābhÅ«taį¹ pajānanti, There are ascetics and brahmins who do truly understand the gratification, drawback, and escape when it comes to possessions, honor, and popularity.

te ca kho me, bhikkhave, samaį¹‡Ä vā brāhmaį¹‡Ä vā samaį¹‡esu ceva samaį¹‡asammatā brāhmaį¹‡esu ca brāhmaį¹‡asammatā, te ca panāyasmanto sāmaƱƱatthaƱca brahmaƱƱatthaƱca diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja viharantÄ«ā€ti. I deem them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.ā€

PaƱcamaį¹.
PreviousNext