Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 17.27 Linked Discourses 17.27

3. Tatiyavagga Chapter Three

Tatiyasamaį¹‡abrāhmaį¹‡asutta Ascetics and Brahmins (3rd)

Sāvatthiyaį¹ viharati. At SāvatthÄ«.

ā€œYe hi keci, bhikkhave, samaį¹‡Ä vā brāhmaį¹‡Ä vā lābhasakkārasilokaį¹ yathābhÅ«taį¹ nappajānanti, lābhasakkārasilokasamudayaį¹ nappajānanti, lābhasakkārasilokanirodhaį¹ nappajānanti, lābhasakkārasilokanirodhagāminiį¹ paį¹­ipadaį¹ nappajānanti ā€¦peā€¦ ā€œThere are ascetics and brahmins who donā€™t truly understand possessions, honor, and popularity, their origin, their cessation, and the path that leads to their cessation ā€¦

pajānanti ā€¦peā€¦ There are ascetics and brahmins who do truly understand ā€¦ā€

sayaį¹ abhiƱƱā sacchikatvā upasampajja viharantÄ«ā€ti.

Sattamaį¹.
PreviousNext