Other Translations: Deutsch
From:
Saį¹yutta NikÄya 18.4 Linked Discourses 18.4
1. Paį¹hamavagga Chapter One
Samphassasutta Contact
SÄvatthiyaį¹ viharati. At SÄvatthÄ«.
āTaį¹ kiį¹ maƱƱasi, rÄhula, āWhat do you think, RÄhula?
cakkhusamphasso nicco vÄ anicco vÄāti? Is eye contact permanent or impermanent?ā
āAnicco, bhanteā ā¦ āImpermanent, sir.ā ā¦
āsotasamphasso ā¦peā¦ āā¦ ear contact ā¦
ghÄnasamphasso ā¦ nose contact ā¦
jivhÄsamphasso ā¦ tongue contact ā¦
kÄyasamphasso ā¦ body contact ā¦
manosamphasso nicco vÄ anicco vÄāti? Is mind contact permanent or impermanent?ā
āAnicco, bhanteā ā¦ āImpermanent, sir.ā ā¦
āevaį¹ passaį¹, rÄhula, sutavÄ ariyasÄvako cakkhusamphassasmimpi nibbindati ā¦peā¦ sotasamphassasmimpi nibbindati ā¦ ghÄnasamphassasmimpi nibbindati ā¦ jivhÄsamphassasmimpi nibbindati ā¦ kÄyasamphassasmimpi nibbindati ā¦ manosamphassasmimpi nibbindati; āSeeing this, a learned noble disciple grows disillusioned with eye contact, ear contact, nose contact, tongue contact, body contact, and mind contact.
nibbindaį¹ virajjati ā¦peā¦ Being disillusioned, desire fades away. ā¦ā
pajÄnÄtÄ«āti.
Catutthaį¹.