Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 18.5 Linked Discourses 18.5

1. Paį¹­hamavagga Chapter One

Vedanāsutta Feeling

Sāvatthiyaį¹ viharati. At SāvatthÄ«.

ā€œTaį¹ kiį¹ maƱƱasi, rāhula, ā€œWhat do you think, Rāhula?

cakkhusamphassajā vedanā niccā vā aniccā vāā€ti? Is feeling born of eye contact permanent or impermanent?ā€

ā€œAniccā, bhanteā€ ā€¦ ā€œImpermanent, sir.ā€ ā€¦

ā€œsotasamphassajā vedanā ā€¦peā€¦ ā€œā€¦ feeling born of ear contact ā€¦

ghānasamphassajā vedanā ā€¦ feeling born of nose contact ā€¦

jivhāsamphassajā vedanā ā€¦ feeling born of tongue contact ā€¦

kāyasamphassajā vedanā ā€¦ feeling born of body contact ā€¦

manosamphassajā vedanā niccā vā aniccā vāā€ti? Is feeling born of mind contact permanent or impermanent?ā€

ā€œAniccā, bhanteā€ ā€¦ ā€œImpermanent, sir.ā€ ā€¦

ā€œevaį¹ passaį¹, rāhula, sutavā ariyasāvako cakkhusamphassajāya vedanāyapi nibbindati ā€¦peā€¦ sota ā€¦ ghāna ā€¦ jivhā ā€¦ kāya ā€¦ manosamphassajāya vedanāyapi nibbindati ā€¦peā€¦ ā€œSeeing this, a learned noble disciple grows disillusioned with feeling born of eye contact, ear contact, nose contact, tongue contact, body contact, and mind contact. ā€¦ā€

pajānātÄ«ā€ti.

PaƱcamaį¹.
PreviousNext