Other Translations: Deutsch
From:
Saį¹yutta NikÄya 18.8 Linked Discourses 18.8
1. Paį¹hamavagga Chapter One
Taį¹hÄsutta Craving
SÄvatthiyaį¹ viharati. At SÄvatthÄ«.
āTaį¹ kiį¹ maƱƱasi, rÄhula, āWhat do you think, RÄhula?
rÅ«pataį¹hÄ niccÄ vÄ aniccÄ vÄāti? Is craving for sights permanent or impermanent?ā
āAniccÄ, bhanteā ā¦ āImpermanent, sir.ā ā¦
āsaddataį¹hÄ ā¦peā¦ āā¦ craving for sounds ā¦
gandhataį¹hÄ ā¦ craving for smells ā¦
rasataį¹hÄ ā¦ craving for tastes ā¦
phoį¹į¹habbataį¹hÄ ā¦ craving for touches ā¦
dhammataį¹hÄ niccÄ vÄ aniccÄ vÄāti? Is craving for ideas permanent or impermanent?ā
āAniccÄ, bhanteā ā¦ āImpermanent, sir.ā ā¦
āevaį¹ passaį¹, rÄhula, sutavÄ ariyasÄvako rÅ«pataį¹hÄyapi nibbindati ā¦peā¦ saddataį¹hÄyapi nibbindati ā¦ gandhataį¹hÄyapi nibbindati ā¦ rasataį¹hÄyapi nibbindati ā¦ phoį¹į¹habbataį¹hÄyapi nibbindati ā¦ dhammataį¹hÄyapi nibbindati ā¦peā¦ āSeeing this, a learned noble disciple grows disillusioned with craving for sights, sounds, smells, tastes, touches, and ideas. ā¦ā
pajÄnÄtÄ«āti.
Aį¹į¹hamaį¹.