Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 18.9 Linked Discourses 18.9

1. Paį¹­hamavagga Chapter One

Dhātusutta Elements

Sāvatthiyaį¹ viharati. At SāvatthÄ«.

ā€œTaį¹ kiį¹ maƱƱasi, rāhula, ā€œWhat do you think, Rāhula?

pathavÄ«dhātu niccā vā aniccā vāā€ti? Is the earth element permanent or impermanent?ā€

ā€œAniccā, bhanteā€ ā€¦ ā€œImpermanent, sir.ā€ ā€¦

ā€œÄpodhātu ā€¦peā€¦ ā€œā€¦ the water element ā€¦

tejodhātu ā€¦ the fire element ā€¦

vāyodhātu ā€¦ the air element ā€¦

ākāsadhātu ā€¦ the space element ā€¦

viƱƱāį¹‡adhātu niccā vā aniccā vāā€ti? Is the consciousness element permanent or impermanent?ā€

ā€œAniccā, bhanteā€ ā€¦ ā€œImpermanent, sir.ā€ ā€¦

ā€œevaį¹ passaį¹, rāhula, sutavā ariyasāvako pathavÄ«dhātuyāpi nibbindati ā€¦peā€¦ āpodhātuyāpi nibbindati ā€¦ tejodhātuyāpi nibbindati ā€¦ vāyodhātuyāpi nibbindati ā€¦ ākāsadhātuyāpi nibbindati ā€¦ viƱƱāį¹‡adhātuyāpi nibbindati ā€¦peā€¦ ā€œSeeing this, a learned noble disciple grows disillusioned with the earth element, water element, fire element, air element, space element, and consciousness element ā€¦ā€

pajānātÄ«ā€ti.

Navamaį¹.
PreviousNext