Other Translations: Deutsch , Lietuvių kalba

From:

PreviousNext

Saį¹yutta Nikāya 22.9 Linked Discourses 22.9

1. Nakulapituvagga 1. Nakulaā€™s Father

Kālattayaaniccasutta Impermanence in the Three Times

Sāvatthinidānaį¹. At SāvatthÄ«.

ā€œRÅ«paį¹, bhikkhave, aniccaį¹ atÄ«tānāgataį¹; ā€œMendicants, form of the past and future is impermanent,

ko pana vādo paccuppannassa. let alone the present.

Evaį¹ passaį¹, bhikkhave, sutavā ariyasāvako atÄ«tasmiį¹ rÅ«pasmiį¹ anapekkho hoti; Seeing this, a learned noble disciple doesnā€™t worry about past form,

anāgataį¹ rÅ«paį¹ nābhinandati; doesnā€™t look forward to enjoying future form,

paccuppannassa rÅ«passa nibbidāya virāgāya nirodhāya paį¹­ipanno hoti. and they practice for disillusionment, dispassion, and cessation regarding present form.

Vedanā aniccā ā€¦peā€¦ Feeling ā€¦

saƱƱā aniccā ā€¦ Perception ā€¦

saį¹…khārā aniccā atÄ«tānāgatā; Choices ā€¦

ko pana vādo paccuppannānaį¹.

Evaį¹ passaį¹, bhikkhave, sutavā ariyasāvako atÄ«tesu saį¹…khāresu anapekkho hoti;

anāgate saį¹…khāre nābhinandati;

paccuppannānaį¹ saį¹…khārānaį¹ nibbidāya virāgāya nirodhāya paį¹­ipanno hoti.

ViƱƱāį¹‡aį¹ aniccaį¹ atÄ«tānāgataį¹; Consciousness of the past and future is impermanent,

ko pana vādo paccuppannassa. let alone the present.

Evaį¹ passaį¹, bhikkhave, sutavā ariyasāvako atÄ«tasmiį¹ viƱƱāį¹‡asmiį¹ anapekkho hoti; Seeing this, a learned noble disciple doesnā€™t worry about past consciousness,

anāgataį¹ viƱƱāį¹‡aį¹ nābhinandati; doesnā€™t look forward to enjoying future consciousness,

paccuppannassa viƱƱāį¹‡assa nibbidāya virāgāya nirodhāya paį¹­ipanno hotÄ«ā€ti. and they practice for disillusionment, dispassion, and cessation regarding present consciousness.ā€

Navamaį¹.
PreviousNext