Other Translations: Deutsch , Srpski

From:

PreviousNext

Saį¹yutta Nikāya 22.21 Linked Discourses 22.21

2. Aniccavagga 2. Impermanence

Ānandasutta With Ānanda

Sāvatthiyaį¹ ā€¦ ārāme. At SāvatthÄ«.

Atha kho āyasmā ānando yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho āyasmā ānando bhagavantaį¹ etadavoca: Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:

ā€œā€˜nirodho nirodhoā€™ti, bhante, vuccati. ā€œSir, they speak of ā€˜cessationā€™.

Katamesānaį¹ kho, bhante, dhammānaį¹ nirodho ā€˜nirodhoā€™ti vuccatÄ«ā€ti? The cessation of what things does this refer to?ā€

ā€œRÅ«paį¹ kho, ānanda, aniccaį¹ saį¹…khataį¹ paį¹­iccasamuppannaį¹ khayadhammaį¹ vayadhammaį¹ virāgadhammaį¹ nirodhadhammaį¹. ā€œÄ€nanda, form is impermanent, conditioned, dependently originated, liable to end, vanish, fade away, and cease.

Tassa nirodho ā€˜nirodhoā€™ti vuccati. Its cessation is what ā€˜cessationā€™ refers to.

Vedanā aniccā saį¹…khatā paį¹­iccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Feeling ā€¦

Tassā nirodho ā€˜nirodhoā€™ti vuccati.

SaƱƱā ā€¦ Perception ā€¦

saį¹…khārā aniccā saį¹…khatā paį¹­iccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Choices ā€¦

Tesaį¹ nirodho ā€˜nirodhoā€™ti vuccati.

ViƱƱāį¹‡aį¹ aniccaį¹ saį¹…khataį¹ paį¹­iccasamuppannaį¹ khayadhammaį¹ vayadhammaį¹ virāgadhammaį¹ nirodhadhammaį¹. Consciousness is impermanent, conditioned, dependently originated, liable to end, vanish, fade away, and cease.

Tassa nirodho ā€˜nirodhoā€™ti vuccati. Its cessation is what ā€˜cessationā€™ refers to.

Imesaį¹ kho, ānanda, dhammānaį¹ nirodho ā€˜nirodhoā€™ti vuccatÄ«ā€ti. When they speak of ā€˜cessationā€™, its the cessation of these things that this refers to.ā€

Dasamaį¹.

Aniccavaggo dutiyo.

Tassuddānaį¹

Aniccaį¹ dukkhaį¹ anattā,

yadaniccāpare tayo;

Hetunāpi tayo vuttā,

ānandena ca te dasāti.
PreviousNext