Other Translations: Deutsch
From:
Saį¹yutta NikÄya 22.25 Linked Discourses 22.25
3. BhÄravagga 3. The Burden
ChandarÄgasutta Desire and Greed
SÄvatthinidÄnaį¹. At SÄvatthÄ«.
āYo, bhikkhave, rÅ«pasmiį¹ chandarÄgo taį¹ pajahatha. āMendicants, give up desire and greed for form.
Evaį¹ taį¹ rÅ«paį¹ pahÄ«naį¹ bhavissati ucchinnamÅ«laį¹ tÄlÄvatthukataį¹ anabhÄvaį¹
kataį¹ Äyatiį¹ anuppÄdadhammaį¹. Thus that form will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.
Yo vedanÄya chandarÄgo taį¹ pajahatha. Give up desire and greed for feeling ā¦
Evaį¹ sÄ vedanÄ pahÄ«nÄ bhavissati ucchinnamÅ«lÄ tÄlÄvatthukatÄ anabhÄvaį¹
katÄ Äyatiį¹ anuppÄdadhammÄ.
Yo saƱƱÄya chandarÄgo taį¹ pajahatha. perception ā¦
Evaį¹ sÄ saĆ±Ć±Ä pahÄ«nÄ bhavissati ucchinnamÅ«lÄ tÄlÄvatthukatÄ anabhÄvaį¹
katÄ Äyatiį¹ anuppÄdadhammÄ.
Yo saį¹
khÄresu chandarÄgo taį¹ pajahatha. choices ā¦
Evaį¹ te saį¹
khÄrÄ pahÄ«nÄ bhavissanti ucchinnamÅ«lÄ tÄlÄvatthukatÄ anabhÄvaį¹
katÄ Äyatiį¹ anuppÄdadhammÄ.
Yo viƱƱÄį¹asmiį¹ chandarÄgo taį¹ pajahatha. consciousness.
Evaį¹ taį¹ viƱƱÄį¹aį¹ pahÄ«naį¹ bhavissati ucchinnamÅ«laį¹ tÄlÄvatthukataį¹ anabhÄvaį¹
kataį¹ Äyatiį¹ anuppÄdadhammanāti. Thus that consciousness will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.ā
Catutthaį¹.