Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 22.25 Linked Discourses 22.25

3. Bhāravagga 3. The Burden

Chandarāgasutta Desire and Greed

Sāvatthinidānaį¹. At SāvatthÄ«.

ā€œYo, bhikkhave, rÅ«pasmiį¹ chandarāgo taį¹ pajahatha. ā€œMendicants, give up desire and greed for form.

Evaį¹ taį¹ rÅ«paį¹ pahÄ«naį¹ bhavissati ucchinnamÅ«laį¹ tālāvatthukataį¹ anabhāvaį¹…kataį¹ āyatiį¹ anuppādadhammaį¹. Thus that form will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.

Yo vedanāya chandarāgo taį¹ pajahatha. Give up desire and greed for feeling ā€¦

Evaį¹ sā vedanā pahÄ«nā bhavissati ucchinnamÅ«lā tālāvatthukatā anabhāvaį¹…katā āyatiį¹ anuppādadhammā.

Yo saƱƱāya chandarāgo taį¹ pajahatha. perception ā€¦

Evaį¹ sā saƱƱā pahÄ«nā bhavissati ucchinnamÅ«lā tālāvatthukatā anabhāvaį¹…katā āyatiį¹ anuppādadhammā.

Yo saį¹…khāresu chandarāgo taį¹ pajahatha. choices ā€¦

Evaį¹ te saį¹…khārā pahÄ«nā bhavissanti ucchinnamÅ«lā tālāvatthukatā anabhāvaį¹…katā āyatiį¹ anuppādadhammā.

Yo viƱƱāį¹‡asmiį¹ chandarāgo taį¹ pajahatha. consciousness.

Evaį¹ taį¹ viƱƱāį¹‡aį¹ pahÄ«naį¹ bhavissati ucchinnamÅ«laį¹ tālāvatthukataį¹ anabhāvaį¹…kataį¹ āyatiį¹ anuppādadhammanā€ti. Thus that consciousness will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.ā€

Catutthaį¹.
PreviousNext