Other Translations: Deutsch , Lietuvių kalba

From:

PreviousNext

Saį¹yutta Nikāya 22.26 Linked Discourses 22.26

3. Bhāravagga 3. The Burden

Assādasutta Gratification

Sāvatthinidānaį¹. At SāvatthÄ«.

ā€œPubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ā€œMendicants, before my awakeningā€”when I was still unawakened but intent on awakeningā€”I thought:

ā€˜ko nu kho rÅ«passa assādo, ko ādÄ«navo, kiį¹ nissaraį¹‡aį¹? ā€˜Whatā€™s the gratification, the drawback, and the escape when it comes to form ā€¦

Ko vedanāya assādo, ko ādÄ«navo, kiį¹ nissaraį¹‡aį¹? feeling ā€¦

Ko saƱƱāya assādo, ko ādÄ«navo, kiį¹ nissaraį¹‡aį¹? perception ā€¦

Ko saį¹…khārānaį¹ assādo, ko ādÄ«navo, kiį¹ nissaraį¹‡aį¹? choices ā€¦

Ko viƱƱāį¹‡assa assādo, ko ādÄ«navo, kiį¹ nissaraį¹‡anā€™ti? and consciousness?ā€™

Tassa mayhaį¹, bhikkhave, etadahosi: Then it occurred to me:

ā€˜yaį¹ kho rÅ«paį¹ paį¹­icca uppajjati sukhaį¹ somanassaį¹, ayaį¹ rÅ«passa assādo. ā€˜The pleasure and happiness that arise from form: this is its gratification.

Yaį¹ rÅ«paį¹ aniccaį¹ dukkhaį¹ vipariį¹‡Ämadhammaį¹, ayaį¹ rÅ«passa ādÄ«navo. That form is impermanent, suffering, and perishable: this is its drawback.

Yo rÅ«pasmiį¹ chandarāgavinayo chandarāgappahānaį¹, idaį¹ rÅ«passa nissaraį¹‡aį¹. Removing and giving up desire and greed for form: this is its escape.

Yaį¹ vedanaį¹ paį¹­icca uppajjati sukhaį¹ somanassaį¹, ayaį¹ vedanāya assādo. The pleasure and happiness that arise from feeling ā€¦

Yaį¹ vedanā aniccā dukkhā vipariį¹‡Ämadhammā, ayaį¹ vedanāya ādÄ«navo.

Yo vedanāya chandarāgavinayo chandarāgappahānaį¹, idaį¹ vedanāya nissaraį¹‡aį¹.

Yaį¹ saƱƱaį¹ paį¹­icca uppajjati ā€¦peā€¦ perception ā€¦

yaį¹ saį¹…khāre paį¹­icca uppajjati sukhaį¹ somanassaį¹, ayaį¹ saį¹…khārānaį¹ assādo. choices ā€¦

Yaį¹ saį¹…khārā aniccā dukkhā vipariį¹‡Ämadhammā, ayaį¹ saį¹…khārānaį¹ ādÄ«navo.

Yo saį¹…khāresu chandarāgavinayo chandarāgappahānaį¹, idaį¹ saį¹…khārānaį¹ nissaraį¹‡aį¹.

Yaį¹ viƱƱāį¹‡aį¹ paį¹­icca uppajjati sukhaį¹ somanassaį¹, ayaį¹ viƱƱāį¹‡assa assādo. consciousness: this is its gratification.

Yaį¹ viƱƱāį¹‡aį¹ aniccaį¹ dukkhaį¹ vipariį¹‡Ämadhammaį¹, ayaį¹ viƱƱāį¹‡assa ādÄ«navo. That consciousness is impermanent, suffering, and perishable: this is its drawback.

Yo viƱƱāį¹‡asmiį¹ chandarāgavinayo chandarāgappahānaį¹, idaį¹ viƱƱāį¹‡assa nissaraį¹‡aį¹ā€™. Removing and giving up desire and greed for consciousness: this is its escape.ā€™

YāvakÄ«vaƱcāhaį¹, bhikkhave, imesaį¹ paƱcannaį¹ upādānakkhandhānaį¹ evaį¹ assādaƱca assādato ādÄ«navaƱca ādÄ«navato nissaraį¹‡aƱca nissaraį¹‡ato yathābhÅ«taį¹ nābbhaƱƱāsiį¹, neva tāvāhaį¹, bhikkhave, ā€˜sadevake loke samārake sabrahmake sassamaį¹‡abrāhmaį¹‡iyā pajāya sadevamanussāya anuttaraį¹ sammāsambodhiį¹ abhisambuddhoā€™ti paccaƱƱāsiį¹. As long as I didnā€™t truly understand these five grasping aggregatesā€™ gratification, drawback, and escape in this way for what they are, I didnā€™t announce my supreme perfect awakening in this world with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans.

Yato ca khvāhaį¹, bhikkhave, imesaį¹ paƱcannaį¹ upādānakkhandhānaį¹ evaį¹ assādaƱca assādato ādÄ«navaƱca ādÄ«navato nissaraį¹‡aƱca nissaraį¹‡ato yathābhÅ«taį¹ abbhaƱƱāsiį¹; But when I did truly understand these five grasping aggregatesā€™ gratification, drawback, and escape in this way for what they are, I announced my supreme perfect awakening in this world with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans.

athāhaį¹, bhikkhave, sadevake loke samārake sabrahmake sassamaį¹‡abrāhmaį¹‡iyā pajāya sadevamanussāya anuttaraį¹ sammāsambodhiį¹ abhisambuddhoti paccaƱƱāsiį¹.

Ƒāį¹‡aƱca pana me dassanaį¹ udapādi: Knowledge and vision arose in me:

ā€˜akuppā me vimutti; ayamantimā jāti; natthi dāni punabbhavoā€™ā€ti. ā€˜My freedom is unshakable; this is my last rebirth; now thereā€™ll be no more future lives.ā€™ā€

PaƱcamaį¹.
PreviousNext