Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 22.32 Linked Discourses 22.32

3. Bhāravagga 3. The Burden

Pabhaį¹…gusutta The Breakable

Sāvatthinidānaį¹. At SāvatthÄ«.

ā€œPabhaį¹…guƱca, bhikkhave, desessāmi appabhaį¹…guƱca. ā€œMendicants, I will teach you the breakable and the unbreakable.

Taį¹ suį¹‡Ätha. Listen ā€¦

KiƱca, bhikkhave, pabhaį¹…gu, kiį¹ appabhaį¹…gu? And what is the breakable? What is the unbreakable?

RÅ«paį¹, bhikkhave, pabhaį¹…gu. Form is breakable,

Yo tassa nirodho vÅ«pasamo atthaį¹…gamo, idaį¹ appabhaį¹…gu. but its cessation, settling, and ending is unbreakable.

Vedanā pabhaį¹…gu. Feeling ā€¦

Yo tassā nirodho vÅ«pasamo atthaį¹…gamo, idaį¹ appabhaį¹…gu.

SaƱƱā pabhaį¹…gu ā€¦ perception ā€¦

saį¹…khārā pabhaį¹…gu. choices ā€¦

Yo tesaį¹ nirodho vÅ«pasamo atthaį¹…gamo, idaį¹ appabhaį¹…gu.

ViƱƱāį¹‡aį¹ pabhaį¹…gu. consciousness is breakable,

Yo tassa nirodho vÅ«pasamo atthaį¹…gamo, idaį¹ appabhaį¹…gÅ«ā€ti. but its cessation, settling, and ending is unbreakable.ā€

Ekādasamaį¹.

Bhāravaggo tatiyo.

Tassuddānaį¹

Bhāraį¹ pariƱƱaį¹ abhijānaį¹,

chandarāgaį¹ catutthakaį¹;

Assādā ca tayo vuttā,

abhinandanamaį¹­į¹­hamaį¹;

Uppādaį¹ aghamÅ«laƱca,

ekādasamo pabhaį¹…gÅ«ti.
PreviousNext