Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 22.42 Linked Discourses 22.42

4. Natumhākavagga 4. Itā€™s Not Yours

Catutthaanudhammasutta In Line with the Teachings (4th)

Sāvatthinidānaį¹. At SāvatthÄ«.

ā€œDhammānudhammappaį¹­ipannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaį¹ rÅ«pe anattānupassÄ« vihareyya, vedanāya ā€¦ saƱƱāya ā€¦ saį¹…khāresu ā€¦ viƱƱāį¹‡e anattānupassÄ« vihareyya. ā€œMendicants, when a mendicant is practicing in line with the teachings, this is whatā€™s in line with the teachings. They should live observing not-self in form, feeling, perception, choices, and consciousness. ā€¦

Yo rÅ«pe anattānupassÄ« viharanto ā€¦peā€¦ rÅ«paį¹ parijānāti, vedanaį¹ ā€¦ saƱƱaį¹ ā€¦ saį¹…khāre ā€¦ viƱƱāį¹‡aį¹ parijānāti, so rÅ«paį¹ parijānaį¹, vedanaį¹ ā€¦ saƱƱaį¹ ā€¦ saį¹…khāre ā€¦ viƱƱāį¹‡aį¹ parijānaį¹ parimuccati rÅ«pamhā, parimuccati vedanāya, parimuccati saƱƱāya, parimuccati saį¹…khārehi, parimuccati viƱƱāį¹‡amhā, parimuccati jātiyā jarāmaraį¹‡ena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmÄ«ā€ti. Theyā€™re freed from suffering, I say.ā€

Dasamaį¹.

Natumhākavaggo catuttho.

Tassuddānaį¹

Natumhākena dve vuttā,

bhikkhūhi apare duve;

Ānandena ca dve vuttā,

anudhammehi dve dukāti.
PreviousNext