Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 22.62 Linked Discourses 22.62

6. Upayavagga 6. Involvement

Niruttipathasutta The Scope of Language

Sāvatthinidānaį¹. At SāvatthÄ«.

ā€œTayome, bhikkhave, niruttipathā adhivacanapathā paƱƱattipathā asaį¹…kiį¹‡į¹‡Ä asaį¹…kiį¹‡į¹‡apubbā, na saį¹…kÄ«yanti, na saį¹…kÄ«yissanti, appaį¹­ikuį¹­į¹­hā samaį¹‡ehi brāhmaį¹‡ehi viĆ±Ć±Å«hi. ā€œMendicants, there are these three scopes of terminology, labeling, and description. Theyā€™re uncorrupted, as they have been since the beginning. Theyā€™re not being corrupted now, nor will they be. Sensible ascetics and brahmins donā€™t look down on them.

Katame tayo? What three?

Yaį¹, bhikkhave, rÅ«paį¹ atÄ«taį¹ niruddhaį¹ vipariį¹‡ataį¹ ā€˜ahosÄ«ā€™ti tassa saį¹…khā, ā€˜ahosÄ«ā€™ti tassa samaƱƱā, ā€˜ahosÄ«ā€™ti tassa paƱƱatti; When form has passed, ceased, and perished, its designation, label, and description is ā€˜wasā€™.

na tassa saį¹…khā ā€˜atthÄ«ā€™ti, na tassa saį¹…khā ā€˜bhavissatÄ«ā€™ti. Itā€™s not ā€˜isā€™ or ā€˜will beā€™.

Yā vedanā atÄ«tā niruddhā vipariį¹‡atā ā€˜ahosÄ«ā€™ti tassā saį¹…khā, ā€˜ahosÄ«ā€™ti tassā samaƱƱā, ā€˜ahosÄ«ā€™ti tassā paƱƱatti; When feeling ā€¦

na tassā saį¹…khā ā€˜atthÄ«ā€™ti, na tassā saį¹…khā ā€˜bhavissatÄ«ā€™ti.

Yā saƱƱā ā€¦ perception ā€¦

ye saį¹…khārā atÄ«tā niruddhā vipariį¹‡atā ā€˜ahesunā€™ti tesaį¹ saį¹…khā, ā€˜ahesunā€™ti tesaį¹ samaƱƱā, ā€˜ahesunā€™ti tesaį¹ paƱƱatti; choices ā€¦

na tesaį¹ saį¹…khā ā€˜atthÄ«ā€™ti, na tesaį¹ saį¹…khā ā€˜bhavissantÄ«ā€™ti.

Yaį¹ viƱƱāį¹‡aį¹ atÄ«taį¹ niruddhaį¹ vipariį¹‡ataį¹, ā€˜ahosÄ«ā€™ti tassa saį¹…khā, ā€˜ahosÄ«ā€™ti tassa samaƱƱā, ā€˜ahosÄ«ā€™ti tassa paƱƱatti; consciousness has passed, ceased, and perished, its designation, label, and description is ā€˜wasā€™.

na tassa saį¹…khā ā€˜atthÄ«ā€™ti, na tassa saį¹…khā ā€˜bhavissatÄ«ā€™ti. Itā€™s not ā€˜isā€™ or ā€˜will beā€™.

Yaį¹, bhikkhave, rÅ«paį¹ ajātaį¹ apātubhÅ«taį¹, ā€˜bhavissatÄ«ā€™ti tassa saį¹…khā, ā€˜bhavissatÄ«ā€™ti tassa samaƱƱā, ā€˜bhavissatÄ«ā€™ti tassa paƱƱatti; When form is not yet born, and has not yet appeared, its designation, label, and description is ā€˜will beā€™.

na tassa saį¹…khā ā€˜atthÄ«ā€™ti, na tassa saį¹…khā ā€˜ahosÄ«ā€™ti. Itā€™s not ā€˜isā€™ or ā€˜wasā€™.

Yā vedanā ajātā apātubhÅ«tā, ā€˜bhavissatÄ«ā€™ti tassā saį¹…khā, ā€˜bhavissatÄ«ā€™ti tassā samaƱƱā, ā€˜bhavissatÄ«ā€™ti tassā paƱƱatti; When feeling ā€¦

na tassā saį¹…khā ā€˜atthÄ«ā€™ti, na tassā saį¹…khā ā€˜ahosÄ«ā€™ti.

Yā saƱƱā ā€¦ perception ā€¦

ye saį¹…khārā ajātā apātubhÅ«tā, ā€˜bhavissantÄ«ā€™ti tesaį¹ saį¹…khā, ā€˜bhavissantÄ«ā€™ti tesaį¹ samaƱƱā, ā€˜bhavissantÄ«ā€™ti tesaį¹ paƱƱatti; choices ā€¦

na tesaį¹ saį¹…khā ā€˜atthÄ«ā€™ti, na tesaį¹ saį¹…khā ā€˜ahesunā€™ti.

Yaį¹ viƱƱāį¹‡aį¹ ajātaį¹ apātubhÅ«taį¹, ā€˜bhavissatÄ«ā€™ti tassa saį¹…khā, ā€˜bhavissatÄ«ā€™ti tassa samaƱƱā, ā€˜bhavissatÄ«ā€™ti tassa paƱƱatti; consciousness is not yet born, and has not yet appeared, its designation, label, and description is ā€˜will beā€™.

na tassa saį¹…khā ā€˜atthÄ«ā€™ti, na tassa saį¹…khā ā€˜ahosÄ«ā€™ti. Itā€™s not ā€˜isā€™ or ā€˜wasā€™.

Yaį¹, bhikkhave, rÅ«paį¹ jātaį¹ pātubhÅ«taį¹, ā€˜atthÄ«ā€™ti tassa saį¹…khā, ā€˜atthÄ«ā€™ti tassa samaƱƱā, ā€˜atthÄ«ā€™ti tassa paƱƱatti; When form has been born, and has appeared, its designation, label, and description is ā€˜isā€™.

na tassa saį¹…khā ā€˜ahosÄ«ā€™ti, na tassa saį¹…khā ā€˜bhavissatÄ«ā€™ti. Itā€™s not ā€˜wasā€™ or ā€˜will beā€™.

Yā vedanā jātā pātubhÅ«tā, ā€˜atthÄ«ā€™ti tassā saį¹…khā, ā€˜atthÄ«ā€™ti tassā samaƱƱā, ā€˜atthÄ«ā€™ti tassā paƱƱatti; When feeling ā€¦

na tassā saį¹…khā ā€˜ahosÄ«ā€™ti, na tassā saį¹…khā ā€˜bhavissatÄ«ā€™ti.

Yā saƱƱā ā€¦ perception ā€¦

ye saį¹…khārā jātā pātubhÅ«tā, ā€˜atthÄ«ā€™ti tesaį¹ saį¹…khā, ā€˜atthÄ«ā€™ti tesaį¹ samaƱƱā, ā€˜atthÄ«ā€™ti tesaį¹ paƱƱatti; choices ā€¦

na tesaį¹ saį¹…khā ā€˜ahesunā€™ti, na tesaį¹ saį¹…khā, ā€˜bhavissantÄ«ā€™ti.

Yaį¹ viƱƱāį¹‡aį¹ jātaį¹ pātubhÅ«taį¹, ā€˜atthÄ«ā€™ti tassa saį¹…khā, ā€˜atthÄ«ā€™ti tassa samaƱƱā, ā€˜atthÄ«ā€™ti tassa paƱƱatti; consciousness has been born, and has appeared, its designation, label, and description is ā€˜isā€™.

na tassa saį¹…khā ā€˜ahosÄ«ā€™ti, na tassa saį¹…khā ā€˜bhavissatÄ«ā€™ti. Itā€™s not ā€˜wasā€™ or ā€˜will beā€™.

Ime kho, bhikkhave, tayo niruttipathā adhivacanapathā paƱƱattipathā asaį¹…kiį¹‡į¹‡Ä asaį¹…kiį¹‡į¹‡apubbā, na saį¹…kÄ«yanti, na saį¹…kÄ«yissanti, appaį¹­ikuį¹­į¹­hā samaį¹‡ehi brāhmaį¹‡ehi viĆ±Ć±Å«hi. These are the three scopes of terminology, labeling, and description. Theyā€™re uncorrupted, as they have been since the beginning. Theyā€™re not being corrupted now, nor will they be. Sensible ascetics and brahmins donā€™t look down on them.

Yepi te, bhikkhave, ahesuį¹ ukkalā vassabhaƱƱā ahetukavādā akiriyavādā natthikavādā, tepime tayo niruttipathe adhivacanapathe paƱƱattipathe na garahitabbaį¹ nappaį¹­ikkositabbaį¹ amaƱƱiį¹su. Even those wanderers of the past, Vassa and BhaƱƱa of Ukkalā, who adhered to the doctrines of no-cause, inaction, and nihilism, didnā€™t imagine that these three scopes of language should be criticized or rejected.

Taį¹ kissa hetu? Why is that?

Nindāghaį¹­į¹­anabyārosaupārambhabhayāā€ti. For fear of blame, attack, and condemnation.ā€

Majjhimapaį¹‡į¹‡Äsakassa upayavaggo paį¹­hamo.

Tassuddānaį¹

Upayo bÄ«jaį¹ udānaį¹,

Upādānaparivattaį¹;

Sattaį¹­į¹­hānaƱca sambuddho,

PaƱcamahāli ādittā;

Vaggo niruttipathena cāti.
PreviousNext