Other Translations: Deutsch
From:
Saį¹yutta NikÄya 22.71 Linked Discourses 22.71
7. Arahantavagga 7. The Perfected Ones
RÄdhasutta With RÄdha
SÄvatthinidÄnaį¹. At SÄvatthÄ«.
Atha kho ÄyasmÄ rÄdho yena bhagavÄ tenupasaį¹
kami; upasaį¹
kamitvÄ bhagavantaį¹ etadavoca: Then Venerable RÄdha went up to the Buddha ā¦ and asked him,
ākathaį¹ nu kho, bhante, jÄnato, kathaį¹ passato imasmiƱca saviƱƱÄį¹ake kÄye bahiddhÄ ca sabbanimittesu ahaį¹
kÄramamaį¹
kÄramÄnÄnusayÄ na hontÄ«āti? āSir, how does one know and see so that thereās no I-making, mine-making, or underlying tendency to conceit for this conscious body and all external stimuli?ā
āYaį¹ kiƱci, rÄdha, rÅ«paį¹ atÄ«tÄnÄgatapaccuppannaį¹ ajjhattaį¹ vÄ bahiddhÄ vÄ oįø·Ärikaį¹ vÄ sukhumaį¹ vÄ hÄ«naį¹ vÄ paį¹Ä«taį¹ vÄ yaį¹ dÅ«re santike vÄ, sabbaį¹ rÅ«paį¹: ānetaį¹ mama, nesohamasmi, na meso attÄāti evametaį¹ yathÄbhÅ«taį¹ sammappaƱƱÄya passati. āRÄdha, one truly sees any kind of form at allāpast, future, or present; internal or external; solid or subtle; inferior or superior; far or near: all formāwith right understanding: āThis is not mine, I am not this, this is not my self.ā
YÄ kÄci vedanÄ ā¦ One truly sees any kind of feeling ā¦
yÄ kÄci saĆ±Ć±Ä ā¦ perception ā¦
ye keci saį¹
khÄrÄ ā¦ choices ā¦
yaį¹ kiƱci viƱƱÄį¹aį¹ atÄ«tÄnÄgatapaccuppannaį¹ ā¦peā¦ yaį¹ dÅ«re santike vÄ, sabbaį¹ viƱƱÄį¹aį¹: ānetaį¹ mama, nesohamasmi, na meso attÄāti evametaį¹ yathÄbhÅ«taį¹ sammappaƱƱÄya passati. consciousness at allāpast, future, or present; internal or external; solid or subtle; inferior or superior; far or near: all consciousnessāwith right understanding: āThis is not mine, I am not this, this is not my self.ā
Evaį¹ kho, rÄdha, jÄnato evaį¹ passato imasmiƱca saviƱƱÄį¹ake kÄye bahiddhÄ ca sabbanimittesu ahaį¹
kÄramamaį¹
kÄramÄnÄnusayÄ na hontÄ«āti ā¦peā¦ Thatās how to know and see so that thereās no I-making, mine-making, or underlying tendency to conceit for this conscious body and all external stimuli.ā ā¦
aƱƱataro ca panÄyasmÄ rÄdho arahataį¹ ahosÄ«ti. And Venerable RÄdha became one of the perfected.
Navamaį¹.