Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 22.73 Linked Discourses 22.73

8. Khajjanīyavagga 8. Itchy

Assādasutta Gratification

Sāvatthinidānaį¹. At SāvatthÄ«.

ā€œAssutavā, bhikkhave, puthujjano rÅ«passa assādaƱca ādÄ«navaƱca nissaraį¹‡aƱca yathābhÅ«taį¹ nappajānāti. ā€œMendicants, an unlearned ordinary person doesnā€™t truly understand the gratification, the drawback, and the escape when it comes to form,

Vedanāya ā€¦ feeling,

saƱƱāya ā€¦ perception,

saį¹…khārānaį¹ ā€¦ choices,

viƱƱāį¹‡assa assādaƱca ādÄ«navaƱca nissaraį¹‡aƱca yathābhÅ«taį¹ nappajānāti. and consciousness.

Sutavā ca kho, bhikkhave, ariyasāvako rÅ«passa assādaƱca ādÄ«navaƱca nissaraį¹‡aƱca yathābhÅ«taį¹ pajānāti. A learned noble disciple does truly understand the gratification, the drawback, and the escape when it comes to form,

Vedanāya ā€¦ feeling,

saƱƱāya ā€¦ perception,

saį¹…khārānaį¹ ā€¦ choices,

viƱƱāį¹‡assa assādaƱca ādÄ«navaƱca nissaraį¹‡aƱca yathābhÅ«taį¹ pajānātÄ«ā€ti. and consciousness.ā€

Paį¹­hamaį¹.
PreviousNext