Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 22.86 Linked Discourses 22.86

9. Theravagga 9. Senior Mendicants

Anurādhasutta With Anurādha

Ekaį¹ samayaį¹ bhagavā vesāliyaį¹ viharati mahāvane kÅ«į¹­Ägārasālāyaį¹. At one time the Buddha was staying near VesālÄ«, at the Great Wood, in the hall with the peaked roof.

Tena kho pana samayena āyasmā anurādho bhagavato avidÅ«re araƱƱakuį¹­ikāyaį¹ viharati. Now at that time Venerable Anurādha was staying not far from the Buddha in a wilderness hut.

Atha kho sambahulā aƱƱatitthiyā paribbājakā yenāyasmā anurādho tenupasaį¹…kamiį¹su; upasaį¹…kamitvā āyasmatā anurādhena saddhiį¹ sammodiį¹su. Then several wanderers of other religions went up to Venerable Anurādha and exchanged greetings with him.

SammodanÄ«yaį¹ kathaį¹ sāraį¹‡Ä«yaį¹ vÄ«tisāretvā ekamantaį¹ nisÄ«diį¹su. Ekamantaį¹ nisinnā kho te aƱƱatitthiyā paribbājakā āyasmantaį¹ anurādhaį¹ etadavocuį¹: When the greetings and polite conversation were over, they sat down to one side and said to him:

ā€œyo so, āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taį¹ tathāgato imesu catÅ«su į¹­hānesu paƱƱāpayamāno paƱƱāpeti: ā€œReverend Anurādha, when a realized one is describing a realized oneā€”a supreme person, highest of people, who has reached the highest pointā€”they describe them in these four ways:

ā€˜hoti tathāgato paraį¹ maraį¹‡Äā€™ti vā, ā€˜na hoti tathāgato paraį¹ maraį¹‡Äā€™ti vā, ā€˜hoti ca na ca hoti tathāgato paraį¹ maraį¹‡Äā€™ti vā, ā€˜neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äā€™ti vāā€ti? After death, a realized one still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.ā€

Evaį¹ vutte, āyasmā anurādho te aƱƱatitthiye paribbājake etadavoca: When they said this, Venerable Anurādha said to those wanderers:

ā€œyo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto taį¹ tathāgato aƱƱatra imehi catÅ«hi į¹­hānehi paƱƱāpayamāno paƱƱāpeti: ā€œReverends, when a realized one is describing a realized oneā€”a supreme person, highest of people, who has reached the highest pointā€”they describe them other than these four ways:

ā€˜hoti tathāgato paraį¹ maraį¹‡Äā€™ti vā, ā€˜na hoti tathāgato paraį¹ maraį¹‡Äā€™ti vā, ā€˜hoti ca na ca hoti tathāgato paraį¹ maraį¹‡Äā€™ti vā, ā€˜neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äā€™ti vāā€ti. After death, a realized one still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer exists.ā€

Evaį¹ vutte, aƱƱatitthiyā paribbājakā āyasmantaį¹ anurādhaį¹ etadavocuį¹: When he said this, the wanderers said to him:

ā€œso cāyaį¹ bhikkhu navo bhavissati acirapabbajito, thero vā pana bālo abyattoā€ti. ā€œThis mendicant must be junior, recently gone forth, or else a foolish, incompetent senior mendicant.ā€

Atha kho aƱƱatitthiyā paribbājakā āyasmantaį¹ anurādhaį¹ navavādena ca bālavādena ca apasādetvā uį¹­į¹­hāyāsanā pakkamiį¹su. Then, after rebuking Venerable Anurādha by calling him ā€œjuniorā€ and ā€œfoolishā€, the wanderers got up from their seats and left.

Atha kho āyasmato anurādhassa acirapakkantesu tesu aƱƱatitthiyesu paribbājakesu etadahosi: Soon after they had left, Anurādha thought:

ā€œsace kho maį¹ te aƱƱatitthiyā paribbājakā uttariį¹ paƱhaį¹ puccheyyuį¹. ā€œIf those wanderers were to inquire further,

Kathaį¹ byākaramāno nu khvāhaį¹ tesaį¹ aƱƱatitthiyānaį¹ paribbājakānaį¹ vuttavādÄ« ceva bhagavato assaį¹, na ca bhagavantaį¹ abhÅ«tena abbhācikkheyyaį¹, dhammassa cānudhammaį¹ byākareyyaį¹, na ca koci sahadhammiko vādānuvādo gārayhaį¹ į¹­hānaį¹ āgaccheyyāā€ti? how should I answer them so as to repeat what the Buddha has said, and not misrepresent him with an untruth? How should I explain in line with his teaching, so that there would be no legitimate grounds for rebuttal and criticism?ā€

Atha kho āyasmā anurādho yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā ā€¦peā€¦ ekamantaį¹ nisinno kho āyasmā anurādho bhagavantaį¹ etadavoca: Then Venerable Anurādha went up to the Buddha, bowed, sat down to one side, and told him all that had happened.

ā€œidhāhaį¹, bhante, bhagavato avidÅ«re araƱƱakuį¹­ikāyaį¹ viharāmi.

Atha kho, bhante, sambahulā aƱƱatitthiyā paribbājakā yenāhaį¹ tenupasaį¹…kamiį¹su ā€¦peā€¦ maį¹ etadavocuį¹:

ā€˜yo so, āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto taį¹ tathāgato imesu catÅ«su į¹­hānesu paƱƱāpayamāno paƱƱāpetiā€”

hoti tathāgato paraį¹ maraį¹‡Äti vā, na hoti ā€¦

hoti ca na ca hoti, neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti vāā€™ā€ti?

Evaį¹ vuttāhaį¹, bhante, te aƱƱatitthiye paribbājake etadavocaį¹:

ā€œyo so, āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto, taį¹ tathāgato aƱƱatra imehi catÅ«hi į¹­hānehi paƱƱāpayamāno paƱƱāpeti:

ā€˜hoti tathāgato paraį¹ maraį¹‡Äā€™ti vā ā€¦peā€¦

ā€˜neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äā€™ti vāti.

Evaį¹ vutte, bhante, te aƱƱatitthiyā paribbājakā maį¹ etadavocuį¹:

ā€˜so cāyaį¹ bhikkhu na vo bhavissati acirapabbajito thero vā pana bālo abyattoā€™ti.

Atha kho maį¹, bhante, te aƱƱatitthiyā paribbājakā navavādena ca bālavādena ca apasādetvā uį¹­į¹­hāyāsanā pakkamiį¹su.

Tassa mayhaį¹, bhante, acirapakkantesu tesu aƱƱatitthiyesu paribbājakesu etadahosi:

ā€˜sace kho maį¹ te aƱƱatitthiyā paribbājakā uttariį¹ paƱhaį¹ puccheyyuį¹.

Kathaį¹ byākaramāno nu khvāhaį¹ tesaį¹ aƱƱatitthiyānaį¹ paribbājakānaį¹ vuttavādÄ« ceva bhagavato assaį¹, na ca bhagavantaį¹ abhÅ«tena abbhācikkheyyaį¹, dhammassa cānudhammaį¹ byākareyyaį¹, na ca koci sahadhammiko vādānuvādo gārayhaį¹ į¹­hānaį¹ āgaccheyyāā€™ā€ti?

ā€œTaį¹ kiį¹ maƱƱasi, anurādha, ā€œWhat do you think, Anurādha?

rÅ«paį¹ niccaį¹ vā aniccaį¹ vāā€ti? Is form permanent or impermanent?ā€

ā€œAniccaį¹, bhanteā€. ā€œImpermanent, sir.ā€

ā€œYaį¹ panāniccaį¹ dukkhaį¹ vā taį¹ sukhaį¹ vāā€ti? ā€œBut if itā€™s impermanent, is it suffering or happiness?ā€

ā€œDukkhaį¹, bhanteā€. ā€œSuffering, sir.ā€

ā€œYaį¹ panāniccaį¹ dukkhaį¹ vipariį¹‡Ämadhammaį¹ kallaį¹ nu taį¹ samanupassituį¹: ā€œBut if itā€™s impermanent, suffering, and perishable, is it fit to be regarded thus:

ā€˜etaį¹ mama, esohamasmi, eso me attāā€™ā€ti? ā€˜This is mine, I am this, this is my selfā€™?ā€

ā€œNo hetaį¹, bhanteā€. ā€œNo, sir.ā€

ā€œVedanā ā€¦ ā€œIs feeling ā€¦

saƱƱā ā€¦ perception ā€¦

saį¹…khārā ā€¦ choices ā€¦

viƱƱāį¹‡aį¹ niccaį¹ vā aniccaį¹ vāā€ti? consciousness permanent or impermanent?ā€

ā€œAniccaį¹, bhanteā€ ā€¦peā€¦ ā€œImpermanent, sir.ā€ ā€¦

tasmātiha ā€¦peā€¦ ā€œSo you should truly see ā€¦

evaį¹ passaį¹ ā€¦peā€¦ Seeing this ā€¦

nāparaį¹ itthattāyāti pajānātiā€. They understand: ā€˜ā€¦ there is nothing further for this place.ā€™

ā€œTaį¹ kiį¹ maƱƱasi, anurādha, What do you think, Anurādha?

rÅ«paį¹ tathāgatoti samanupassasÄ«ā€ti? Do you regard a realized one as form?ā€

ā€œNo hetaį¹, bhanteā€. ā€œNo, sir.ā€

ā€œVedanaį¹ ā€¦ ā€œDo you regard a realized one as feeling ā€¦

saƱƱaį¹ ā€¦ perception ā€¦

saį¹…khāre ā€¦ choices ā€¦

viƱƱāį¹‡aį¹ tathāgatoti samanupassasÄ«ā€ti? consciousness?ā€

ā€œNo hetaį¹, bhanteā€. ā€œNo, sir.ā€

ā€œTaį¹ kiį¹ maƱƱasi, anurādha, ā€œWhat do you think, Anurādha?

rÅ«pasmiį¹ tathāgatoti samanupassasÄ«ā€ti? Do you regard a realized one as in form?ā€

ā€œNo hetaį¹, bhanteā€. ā€œNo, sir.ā€

ā€œAƱƱatra rÅ«pā tathāgatoti samanupassasÄ«ā€ti? ā€œOr do you regard a realized one as distinct from form?ā€

ā€œNo hetaį¹, bhanteā€. ā€œNo, sir.ā€

ā€œVedanāya ā€¦peā€¦ ā€œDo you regard a realized one as in feeling ā€¦

aƱƱatra vedanāya ā€¦peā€¦ or distinct from feeling ā€¦

saƱƱāya ā€¦ as in perception ā€¦

aƱƱatra saƱƱāya ā€¦ or distinct from perception ā€¦

saį¹…khāresu ā€¦ as in choices ā€¦

aƱƱatra saį¹…khārehi ā€¦ or distinct from choices ā€¦

viƱƱāį¹‡asmiį¹ ā€¦ as in consciousness ā€¦

aƱƱatra viƱƱāį¹‡Ä tathāgatoti samanupassasÄ«ā€ti? or as distinct from consciousness?ā€

ā€œNo hetaį¹, bhanteā€. ā€œNo, sir.ā€

ā€œTaį¹ kiį¹ maƱƱasi, anurādha, ā€œWhat do you think, Anurādha?

rÅ«paį¹ ā€¦ vedanā ā€¦ saƱƱā ā€¦ saį¹…khārā ā€¦ viƱƱāį¹‡aį¹ tathāgatoti samanupassasÄ«ā€ti? Do you regard a realized one as possessing form, feeling, perception, choices, and consciousness?ā€

ā€œNo hetaį¹, bhanteā€. ā€œNo, sir.ā€

ā€œTaį¹ kiį¹ maƱƱasi, anurādha, ā€œWhat do you think, Anurādha?

ayaį¹ so arÅ«pÄ« ā€¦ avedano ā€¦ asaƱƱī ā€¦ asaį¹…khāro ā€¦ aviƱƱāį¹‡o tathāgatoti samanupassasÄ«ā€ti? Do you regard a realized one as one who is without form, feeling, perception, choices, and consciousness?ā€

ā€œNo hetaį¹, bhanteā€. ā€œNo, sir.ā€

ā€œEttha ca te, anurādha, diį¹­į¹­heva dhamme saccato thetato tathāgate anupalabbhiyamāne kallaį¹ nu te taį¹ veyyākaraį¹‡aį¹: ā€œIn that case, Anurādha, since you donā€™t actually find a realized one in this very life, is it appropriate to declare:

ā€˜yo so, āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto taį¹ tathāgato aƱƱatra imehi catÅ«hi į¹­hānehi paƱƱāpayamāno paƱƱāpetiā€”ā€˜Reverends, when a realized one is describing a realized oneā€”a supreme person, highest of people, who has reached the highest pointā€”they describe them other than these four ways:

hoti tathāgato paraį¹ maraį¹‡Äti vā ā€¦ na hoti ā€¦ hoti ca na ca hoti ā€¦ neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti vāā€™ā€ti? After death, a realized one still exists, or no longer exists, or both still exists and no longer exists, or neither still exists nor no longer existsā€™?ā€

ā€œNo hetaį¹, bhanteā€. ā€œNo, sir.ā€

ā€œSādhu sādhu, anurādha. ā€œGood, good, Anurādha!

Pubbe cāhaį¹, anurādha, etarahi ca dukkhaƱceva paƱƱapemi, dukkhassa ca nirodhanā€ti. In the past, as today, what I describe is suffering and the cessation of suffering.ā€

Catutthaį¹.
PreviousNext