Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 22.90 Linked Discourses 22.90

9. Theravagga 9. Senior Mendicants

Channasutta With Channa

Ekaį¹ samayaį¹ sambahulā therā bhikkhÅ« bārāį¹‡asiyaį¹ viharanti isipatane migadāye. At one time several senior mendicants were staying near Varanasi, in the deer park at Isipatana.

Atha kho āyasmā channo sāyanhasamayaį¹ paį¹­isallānā vuį¹­į¹­hito avāpuraį¹‡aį¹ ādāya vihārena vihāraį¹ upasaį¹…kamitvā there bhikkhÅ« etadavoca: Then in the late afternoon, Venerable Channa came out of retreat. Taking a latchkey, he went from dwelling to dwelling, going up to the senior mendicants and saying,

ā€œovadantu maį¹ āyasmanto therā, anusāsantu maį¹ āyasmanto therā, karontu me āyasmanto therā dhammiį¹ kathaį¹, yathāhaį¹ dhammaį¹ passeyyanā€ti. ā€œMay the venerable senior mendicants advise me and instruct me! May they give me a Dhamma talk so that I can see the teaching!ā€

Evaį¹ vutte, therā bhikkhÅ« āyasmantaį¹ channaį¹ etadavocuį¹: When he said this, the senior mendicants said to Venerable Channa:

ā€œrÅ«paį¹ kho, āvuso channa, aniccaį¹; ā€œReverend Channa, form,

vedanā aniccā; feeling,

saƱƱā aniccā; perception,

saį¹…khārā aniccā; choices,

viƱƱāį¹‡aį¹ aniccaį¹. and consciousness are impermanent.

RÅ«paį¹ anattā; Form,

vedanā ā€¦ feeling,

saƱƱā ā€¦ perception,

saį¹…khārā ā€¦ choices,

viƱƱāį¹‡aį¹ anattā. and consciousness are not-self.

Sabbe saį¹…khārā aniccā; All conditions are impermanent.

sabbe dhammā anattāā€ti. All things are not-self.ā€

Atha kho āyasmato channassa etadahosi: Then Venerable Channa thought,

ā€œmayhampi kho etaį¹ evaį¹ hoti: ā€œI too think in this way. ā€¦

ā€˜rÅ«paį¹ aniccaį¹, vedanā ā€¦

saƱƱā ā€¦

saį¹…khārā ā€¦

viƱƱāį¹‡aį¹ aniccaį¹;

rÅ«paį¹ anattā, vedanā ā€¦

saƱƱā ā€¦

saį¹…khārā ā€¦

viƱƱāį¹‡aį¹ anattā.

Sabbe saį¹…khārā aniccā, sabbe dhammā anattāā€™ti.

Atha ca pana me sabbasaį¹…khārasamathe sabbÅ«padhipaį¹­inissagge taį¹‡hākkhaye virāge nirodhe nibbāne cittaį¹ na pakkhandati nappasÄ«dati na santiį¹­į¹­hati nādhimuccati. And yet my mind does not leap forth, gain confidence, settle down, and become decided about the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.

Paritassanā upādānaį¹ uppajjati; Grasping arises from anxiety.

paccudāvattati mānasaį¹: And the mind reverts to thinking:

ā€˜atha ko carahi me attāā€™ti? ā€˜So then who exactly is my self?ā€™

Na kho panevaį¹ dhammaį¹ passato hoti. But that doesnā€™t happen for someone who sees the teaching.

Ko nu kho me tathā dhammaį¹ deseyya yathāhaį¹ dhammaį¹ passeyyanā€ti. Who can teach me the Dhamma so that I can see the teaching?ā€

Atha kho āyasmato channassa etadahosi: Then Venerable Channa thought,

ā€œayaį¹ kho āyasmā ānando kosambiyaį¹ viharati ghositārāme satthu ceva saį¹vaį¹‡į¹‡ito sambhāvito ca viĆ±Ć±Å«naį¹ sabrahmacārÄ«naį¹, pahoti ca me āyasmā ānando tathā dhammaį¹ desetuį¹ yathāhaį¹ dhammaį¹ passeyyaį¹; ā€œThe Venerable Ānanda is staying near KosambÄ«, in Ghositaā€™s Monastery. Heā€™s praised by the Buddha and esteemed by his sensible spiritual companions. Heā€™s quite capable of teaching me the Dhamma so that I can see the teaching.

atthi ca me āyasmante ānande tāvatikā vissaį¹­į¹­hi. Since I have so much trust in Venerable Ānanda,

YannÅ«nāhaį¹ yenāyasmā ānando tenupasaį¹…kameyyanā€ti. why donā€™t I go to see him?ā€

Atha kho āyasmā channo senāsanaį¹ saį¹sāmetvā pattacÄ«varamādāya yena kosambÄ« ghositārāmo yenāyasmā ānando tenupasaį¹…kami; upasaį¹…kamitvā āyasmatā ānandena saddhiį¹ sammodi ā€¦peā€¦ ekamantaį¹ nisinno kho āyasmā channo āyasmantaį¹ ānandaį¹ etadavoca: Then Channa set his lodgings in order and, taking his bowl and robe, set out for KosambÄ«. He went to see Ānanda in Ghositaā€™s Monastery, exchanged greetings with him, and told him what had happened. Then he said,

ā€œEkamidāhaį¹, āvuso ānanda, samayaį¹ bārāį¹‡asiyaį¹ viharāmi isipatane migadāye.

Atha khvāhaį¹, āvuso, sāyanhasamayaį¹ paį¹­isallānā vuį¹­į¹­hito avāpuraį¹‡aį¹ ādāya vihārena vihāraį¹ upasaį¹…kamiį¹;

upasaį¹…kamitvā there bhikkhÅ« etadavocaį¹:

ā€˜ovadantu maį¹ āyasmanto therā, anusāsantu maį¹ āyasmanto therā, karontu me āyasmanto therā dhammiį¹ kathaį¹ yathāhaį¹ dhammaį¹ passeyyanā€™ti.

Evaį¹ vutte, maį¹, āvuso, therā bhikkhÅ« etadavocuį¹:

ā€˜rÅ«paį¹ kho, āvuso channa, aniccaį¹;

vedanā ā€¦

saƱƱā ā€¦

saį¹…khārā ā€¦

viƱƱāį¹‡aį¹ aniccaį¹;

rÅ«paį¹ anattā ā€¦peā€¦

viƱƱāį¹‡aį¹ anattā.

Sabbe saį¹…khārā aniccā, sabbe dhammā anattāā€™ti.

Tassa mayhaį¹, āvuso, etadahosi:

ā€˜mayhampi kho etaį¹ evaį¹ hotiā€”

rÅ«paį¹ aniccaį¹ ā€¦peā€¦

viƱƱāį¹‡aį¹ aniccaį¹, rÅ«paį¹ anattā, vedanā ā€¦

saƱƱā ā€¦

saį¹…khārā ā€¦

viƱƱāį¹‡aį¹ anattā.

Sabbe saį¹…khārā aniccā, sabbe dhammā anattāā€™ti.

Atha ca pana me sabbasaį¹…khārasamathe sabbÅ«padhipaį¹­inissagge taį¹‡hākkhaye virāge nirodhe nibbāne cittaį¹ na pakkhandati nappasÄ«dati na santiį¹­į¹­hati nādhimuccati.

Paritassanā upādānaį¹ uppajjati;

paccudāvattati mānasaį¹:

ā€˜atha ko carahi me attāā€™ti?

Na kho panevaį¹ dhammaį¹ passato hoti.

Ko nu kho me tathā dhammaį¹ deseyya yathāhaį¹ dhammaį¹ passeyyanti.

Tassa mayhaį¹, āvuso, etadahosi:

ā€˜ayaį¹ kho āyasmā ānando kosambiyaį¹ viharati ghositārāme satthu ceva saį¹vaį¹‡į¹‡ito sambhāvito ca viĆ±Ć±Å«naį¹ sabrahmacārÄ«naį¹, pahoti ca me āyasmā ānando tathā dhammaį¹ desetuį¹ yathāhaį¹ dhammaį¹ passeyyaį¹.

Atthi ca me āyasmante ānande tāvatikā vissaį¹­į¹­hi.

YannÅ«nāhaį¹ yenāyasmā ānando tenupasaį¹…kameyyanā€™ti.

Ovadatu maį¹, āyasmā ānando; ā€œMay Venerable Ānanda advise me and instruct me! May he give me a Dhamma talk so that I can see the teaching!ā€

anusāsatu maį¹, āyasmā ānando;

karotu me, āyasmā ānando dhammiį¹ kathaį¹ yathāhaį¹ dhammaį¹ passeyyanā€ti.

ā€œEttakenapi mayaį¹ āyasmato channassa attamanā api nāma taį¹ āyasmā channo āvi akāsi khÄ«laį¹ chindi. ā€œIā€™m already delighted with Venerable Channa. Hopefully youā€™ve opened yourself up and severed your hard-heartedness.

Odahāvuso channa, sotaį¹; Listen well, Channa.

bhabbosi dhammaį¹ viƱƱātunā€ti. You are capable of understanding the teaching.ā€

Atha kho āyasmato channassa tāvatakeneva uįø·Äraį¹ pÄ«tipāmojjaį¹ uppajji: Then right away Channa was filled with lofty rapture and joy,

ā€œbhabbo kirasmi dhammaį¹ viƱƱātunā€ti. ā€œIt seems Iā€™m capable of understanding the teaching!ā€

ā€œSammukhā metaį¹, āvuso channa, bhagavato sutaį¹, sammukhā paį¹­iggahitaį¹ kaccānagottaį¹ bhikkhuį¹ ovadantassaā€”ā€œReverend Channa, I heard and learned in the presence of the Buddha his advice to the mendicant Kaccānagotta:

dvayanissito khvāyaį¹, kaccāna, loko yebhuyyena atthitaƱceva natthitaƱca. ā€˜Kaccāna, this world mostly relies on the duality of existence and non-existence.

Lokasamudayaį¹ kho, kaccāna, yathābhÅ«taį¹ sammappaƱƱāya passato yā loke natthitā, sā na hoti. But when you truly see the origin of the world with right understanding, the concept of non-existence regarding the world does not occur.

Lokanirodhaį¹ kho, kaccāna, yathābhÅ«taį¹ sammappaƱƱāya passato yā loke atthitā, sā na hoti. And when you truly see the cessation of the world with right understanding, the concept of existence regarding the world does not occur.

Upayupādānābhinivesavinibandho khvāyaį¹, kaccāna, loko yebhuyyena The world is for the most part shackled by attraction, grasping, and insisting.

taį¹ cāyaį¹ upayupādānaį¹ cetaso adhiį¹­į¹­hānābhinivesānusayaį¹ na upeti na upādiyati nādhiį¹­į¹­hāti ā€˜attā meā€™ti. But ifā€”when it comes to this attraction, grasping, mental fixation, insistence, and underlying tendencyā€”you donā€™t get attracted, grasp, and commit to the thought, ā€œmy selfā€,

Dukkhameva uppajjamānaį¹ uppajjati, dukkhaį¹ nirujjhamānaį¹ nirujjhatÄ«ti na kaį¹…khati na vicikicchati. youā€™ll have no doubt or uncertainty that what arises is just suffering arising, and what ceases is just suffering ceasing.

Aparappaccayā Ʊāį¹‡amevassa ettha hoti. Your knowledge about this is independent of others.

Ettāvatā kho, kaccāna, sammādiį¹­į¹­hi hoti. This is how right view is defined.

SabbamatthÄ«ti kho, kaccāna, ayameko anto. ā€œAll existsā€: this is one extreme.

Sabbaį¹ natthÄ«ti ayaį¹ dutiyo anto. ā€œAll does not existā€: this is the second extreme.

Ete te, kaccāna, ubho ante anupagamma majjhena tathāgato dhammaį¹ desetiā€”Avoiding these two extremes, the Realized One teaches by the middle way:

avijjāpaccayā saį¹…khārā; ā€œIgnorance is a condition for choices.

saį¹…khārapaccayā viƱƱāį¹‡aį¹ ā€¦peā€¦ Choices are a condition for consciousness. ā€¦

evametassa kevalassa dukkhakkhandhassa samudayo hoti. That is how this entire mass of suffering originates.

Avijjāya tveva asesavirāganirodhā saį¹…khāranirodho ā€¦peā€¦ When ignorance fades away and ceases with nothing left over, choices cease. ā€¦

evametassa kevalassa dukkhakkhandhassa nirodho hotÄ«ā€ti. That is how this entire mass of suffering ceases.ā€ā€™ā€

ā€œEvametaį¹, āvuso ānanda, hoti yesaį¹ āyasmantānaį¹ tādisā sabrahmacārayo anukampakā atthakāmā ovādakā anusāsakā. ā€œReverend Ānanda, this is how it is when you have such venerables as spiritual companions to advise and instruct you out of kindness and sympathy.

IdaƱca pana me āyasmato ānandassa dhammadesanaį¹ sutvā dhammo abhisamitoā€ti. And now that Iā€™ve heard this teaching from Venerable Ānanda, Iā€™ve comprehended the teaching.ā€

Aį¹­į¹­hamaį¹.
PreviousNext