Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 22.97 Linked Discourses 22.97

10. Pupphavagga 10. Flowers

Nakhasikhāsutta A Fingernail

Sāvatthinidānaį¹. At SāvatthÄ«.

Ekamantaį¹ nisinno kho so bhikkhu bhagavantaį¹ etadavoca: Seated to one side, that mendicant said to the Buddha:

ā€œatthi nu kho, bhante, kiƱci rÅ«paį¹ yaį¹ rÅ«paį¹ niccaį¹ dhuvaį¹ sassataį¹ avipariį¹‡Ämadhammaį¹ sassatisamaį¹ tatheva į¹­hassati? ā€œSir, is there any form at all thatā€™s permanent, everlasting, eternal, imperishable, and will last forever and ever?

Atthi nu kho, bhante, kāci vedanā yā vedanā niccā dhuvā sassatā avipariį¹‡Ämadhammā sassatisamaį¹ tatheva į¹­hassati? Is there any feeling ā€¦

Atthi nu kho, bhante, kāci saƱƱā ā€¦peā€¦ perception ā€¦

keci saį¹…khārā, ye saį¹…khārā niccā dhuvā sassatā avipariį¹‡Ämadhammā sassatisamaį¹ tatheva į¹­hassanti? choices ā€¦

Atthi nu kho, bhante, kiƱci viƱƱāį¹‡aį¹, yaį¹ viƱƱāį¹‡aį¹ niccaį¹ dhuvaį¹ sassataį¹ avipariį¹‡Ämadhammaį¹ sassatisamaį¹ tatheva į¹­hassatÄ«ā€ti? consciousness at all thatā€™s permanent, everlasting, eternal, imperishable, and will last forever and ever?ā€

ā€œNatthi kho, bhikkhu, kiƱci rÅ«paį¹, yaį¹ rÅ«paį¹ niccaį¹ dhuvaį¹ sassataį¹ avipariį¹‡Ämadhammaį¹ sassatisamaį¹ tatheva į¹­hassati. ā€œMendicant, there is no form at all thatā€™s permanent, everlasting, eternal, imperishable, and will last forever and ever.

Natthi kho, bhikkhu, kāci vedanā ā€¦ Thereā€™s no feeling ā€¦

kāci saƱƱā ā€¦ perception ā€¦

keci saį¹…khārā ā€¦peā€¦ choices ā€¦

kiƱci viƱƱāį¹‡aį¹, yaį¹ viƱƱāį¹‡aį¹ niccaį¹ dhuvaį¹ sassataį¹ avipariį¹‡Ämadhammaį¹ sassatisamaį¹ tatheva į¹­hassatÄ«ā€ti. consciousness at all thatā€™s permanent, everlasting, eternal, imperishable, and will last forever and ever.ā€

Atha kho bhagavā parittaį¹ nakhasikhāyaį¹ paį¹suį¹ āropetvā taį¹ bhikkhuį¹ etadavoca: Then the Buddha, picking up a little bit of dirt under his fingernail, addressed that mendicant:

ā€œettakampi kho, bhikkhu, rÅ«paį¹ natthi niccaį¹ dhuvaį¹ sassataį¹ avipariį¹‡Ämadhammaį¹ sassatisamaį¹ tatheva į¹­hassati. ā€œThereā€™s not even this much of any form thatā€™s permanent, everlasting, eternal, imperishable, and will last forever and ever.

EttakaƱcepi, bhikkhu, rÅ«paį¹ abhavissa niccaį¹ dhuvaį¹ sassataį¹ avipariį¹‡Ämadhammaį¹, nayidaį¹ brahmacariyavāso paƱƱāyetha sammā dukkhakkhayāya. If there were, this living of the spiritual life for the complete ending of suffering would not be found.

Yasmā ca kho, bhikkhu, ettakampi rÅ«paį¹ natthi niccaį¹ dhuvaį¹ sassataį¹ avipariį¹‡Ämadhammaį¹, tasmā brahmacariyavāso paƱƱāyati sammā dukkhakkhayāyaā€. But since there isnā€™t, this living of the spiritual life for the complete ending of suffering is found.

Ettakāpi kho, bhikkhu, vedanā natthi niccā dhuvā sassatā avipariį¹‡Ämadhammā sassatisamaį¹ tatheva į¹­hassati. Thereā€™s not even this much of any feeling ā€¦

Ettakā cepi, bhikkhu, vedanā abhavissa niccā dhuvā sassatā avipariį¹‡Ämadhammā, na yidaį¹ brahmacariyavāso paƱƱāyetha sammā dukkhakkhayāya.

Yasmā ca kho, bhikkhu, ettakāpi vedanā natthi niccā dhuvā sassatā avipariį¹‡Ämadhammā, tasmā brahmacariyavāso paƱƱāyati sammā dukkhakkhayāya.

Ettakāpi kho, bhikkhu, saƱƱā natthi ā€¦peā€¦ perception ā€¦

ettakāpi kho, bhikkhu, saį¹…khārā natthi niccā dhuvā sassatā avipariį¹‡Ämadhammā sassatisamaį¹ tatheva į¹­hassanti. choices ā€¦

Ettakā cepi, bhikkhu, saį¹…khārā abhavissaį¹su niccā dhuvā sassatā avipariį¹‡Ämadhammā, na yidaį¹ brahmacariyavāso paƱƱāyetha sammā dukkhakkhayāya.

Yasmā ca kho, bhikkhu, ettakāpi saį¹…khārā natthi niccā dhuvā sassatā avipariį¹‡Ämadhammā, tasmā brahmacariyavāso paƱƱāyati sammā dukkhakkhayāya.

Ettakampi kho, bhikkhu, viƱƱāį¹‡aį¹ natthi niccaį¹ dhuvaį¹ sassataį¹ avipariį¹‡Ämadhammaį¹ sassatisamaį¹ tatheva į¹­hassati. consciousness thatā€™s permanent, everlasting, eternal, imperishable, and will last forever and ever.

Ettakampi kho, bhikkhu, viƱƱāį¹‡aį¹ abhavissa niccaį¹ dhuvaį¹ sassataį¹ avipariį¹‡Ämadhammaį¹, na yidaį¹ brahmacariyavāso paƱƱāyetha sammā dukkhakkhayāya. If there were, this living of the spiritual life for the complete ending of suffering would not be found.

Yasmā ca kho, bhikkhu, ettakampi viƱƱāį¹‡aį¹ natthi niccaį¹ dhuvaį¹ sassataį¹ avipariį¹‡Ämadhammaį¹, tasmā brahmacariyavāso paƱƱāyati sammā dukkhakkhayāya. But since there isnā€™t, this living of the spiritual life for the complete ending of suffering is found.

Taį¹ kiį¹ maƱƱasi, bhikkhu, What do you think, mendicant?

rÅ«paį¹ niccaį¹ vā aniccaį¹ vāā€ti? Is form permanent or impermanent?ā€

ā€œAniccaį¹, bhanteā€. ā€œImpermanent, sir.ā€

ā€œVedanā ā€¦ ā€œIs feeling ā€¦

saƱƱā ā€¦ perception ā€¦

saį¹…khārā ā€¦ choices ā€¦

viƱƱāį¹‡aį¹ niccaį¹ vā aniccaį¹ vāā€ti? consciousness permanent or impermanent?ā€

ā€œAniccaį¹, bhanteā€ ā€¦peā€¦ ā€œImpermanent, sir.ā€ ā€¦

ā€œtasmātiha ā€¦peā€¦ ā€œSo you should truly see ā€¦

evaį¹ passaį¹ ā€¦peā€¦ Seeing this ā€¦

nāparaį¹ itthattāyāti pajānātÄ«ā€ti. They understand: ā€˜ā€¦ there is nothing further for this place.ā€™ā€

PaƱcamaį¹.
PreviousNext