Other Translations: Deutsch
From:
Saį¹yutta NikÄya 22.97 Linked Discourses 22.97
10. Pupphavagga 10. Flowers
NakhasikhÄsutta A Fingernail
SÄvatthinidÄnaį¹. At SÄvatthÄ«.
Ekamantaį¹ nisinno kho so bhikkhu bhagavantaį¹ etadavoca: Seated to one side, that mendicant said to the Buddha:
āatthi nu kho, bhante, kiƱci rÅ«paį¹ yaį¹ rÅ«paį¹ niccaį¹ dhuvaį¹ sassataį¹ avipariį¹Ämadhammaį¹ sassatisamaį¹ tatheva į¹hassati? āSir, is there any form at all thatās permanent, everlasting, eternal, imperishable, and will last forever and ever?
Atthi nu kho, bhante, kÄci vedanÄ yÄ vedanÄ niccÄ dhuvÄ sassatÄ avipariį¹ÄmadhammÄ sassatisamaį¹ tatheva į¹hassati? Is there any feeling ā¦
Atthi nu kho, bhante, kÄci saĆ±Ć±Ä ā¦peā¦ perception ā¦
keci saį¹
khÄrÄ, ye saį¹
khÄrÄ niccÄ dhuvÄ sassatÄ avipariį¹ÄmadhammÄ sassatisamaį¹ tatheva į¹hassanti? choices ā¦
Atthi nu kho, bhante, kiƱci viƱƱÄį¹aį¹, yaį¹ viƱƱÄį¹aį¹ niccaį¹ dhuvaį¹ sassataį¹ avipariį¹Ämadhammaį¹ sassatisamaį¹ tatheva į¹hassatÄ«āti? consciousness at all thatās permanent, everlasting, eternal, imperishable, and will last forever and ever?ā
āNatthi kho, bhikkhu, kiƱci rÅ«paį¹, yaį¹ rÅ«paį¹ niccaį¹ dhuvaį¹ sassataį¹ avipariį¹Ämadhammaį¹ sassatisamaį¹ tatheva į¹hassati. āMendicant, there is no form at all thatās permanent, everlasting, eternal, imperishable, and will last forever and ever.
Natthi kho, bhikkhu, kÄci vedanÄ ā¦ Thereās no feeling ā¦
kÄci saĆ±Ć±Ä ā¦ perception ā¦
keci saį¹
khÄrÄ ā¦peā¦ choices ā¦
kiƱci viƱƱÄį¹aį¹, yaį¹ viƱƱÄį¹aį¹ niccaį¹ dhuvaį¹ sassataį¹ avipariį¹Ämadhammaį¹ sassatisamaį¹ tatheva į¹hassatÄ«āti. consciousness at all thatās permanent, everlasting, eternal, imperishable, and will last forever and ever.ā
Atha kho bhagavÄ parittaį¹ nakhasikhÄyaį¹ paį¹suį¹ ÄropetvÄ taį¹ bhikkhuį¹ etadavoca: Then the Buddha, picking up a little bit of dirt under his fingernail, addressed that mendicant:
āettakampi kho, bhikkhu, rÅ«paį¹ natthi niccaį¹ dhuvaį¹ sassataį¹ avipariį¹Ämadhammaį¹ sassatisamaį¹ tatheva į¹hassati. āThereās not even this much of any form thatās permanent, everlasting, eternal, imperishable, and will last forever and ever.
EttakaƱcepi, bhikkhu, rÅ«paį¹ abhavissa niccaį¹ dhuvaį¹ sassataį¹ avipariį¹Ämadhammaį¹, nayidaį¹ brahmacariyavÄso paƱƱÄyetha sammÄ dukkhakkhayÄya. If there were, this living of the spiritual life for the complete ending of suffering would not be found.
YasmÄ ca kho, bhikkhu, ettakampi rÅ«paį¹ natthi niccaį¹ dhuvaį¹ sassataį¹ avipariį¹Ämadhammaį¹, tasmÄ brahmacariyavÄso paƱƱÄyati sammÄ dukkhakkhayÄyaā. But since there isnāt, this living of the spiritual life for the complete ending of suffering is found.
EttakÄpi kho, bhikkhu, vedanÄ natthi niccÄ dhuvÄ sassatÄ avipariį¹ÄmadhammÄ sassatisamaį¹ tatheva į¹hassati. Thereās not even this much of any feeling ā¦
EttakÄ cepi, bhikkhu, vedanÄ abhavissa niccÄ dhuvÄ sassatÄ avipariį¹ÄmadhammÄ, na yidaį¹ brahmacariyavÄso paƱƱÄyetha sammÄ dukkhakkhayÄya.
YasmÄ ca kho, bhikkhu, ettakÄpi vedanÄ natthi niccÄ dhuvÄ sassatÄ avipariį¹ÄmadhammÄ, tasmÄ brahmacariyavÄso paƱƱÄyati sammÄ dukkhakkhayÄya.
EttakÄpi kho, bhikkhu, saĆ±Ć±Ä natthi ā¦peā¦ perception ā¦
ettakÄpi kho, bhikkhu, saį¹
khÄrÄ natthi niccÄ dhuvÄ sassatÄ avipariį¹ÄmadhammÄ sassatisamaį¹ tatheva į¹hassanti. choices ā¦
EttakÄ cepi, bhikkhu, saį¹
khÄrÄ abhavissaį¹su niccÄ dhuvÄ sassatÄ avipariį¹ÄmadhammÄ, na yidaį¹ brahmacariyavÄso paƱƱÄyetha sammÄ dukkhakkhayÄya.
YasmÄ ca kho, bhikkhu, ettakÄpi saį¹
khÄrÄ natthi niccÄ dhuvÄ sassatÄ avipariį¹ÄmadhammÄ, tasmÄ brahmacariyavÄso paƱƱÄyati sammÄ dukkhakkhayÄya.
Ettakampi kho, bhikkhu, viƱƱÄį¹aį¹ natthi niccaį¹ dhuvaį¹ sassataį¹ avipariį¹Ämadhammaį¹ sassatisamaį¹ tatheva į¹hassati. consciousness thatās permanent, everlasting, eternal, imperishable, and will last forever and ever.
Ettakampi kho, bhikkhu, viƱƱÄį¹aį¹ abhavissa niccaį¹ dhuvaį¹ sassataį¹ avipariį¹Ämadhammaį¹, na yidaį¹ brahmacariyavÄso paƱƱÄyetha sammÄ dukkhakkhayÄya. If there were, this living of the spiritual life for the complete ending of suffering would not be found.
YasmÄ ca kho, bhikkhu, ettakampi viƱƱÄį¹aį¹ natthi niccaį¹ dhuvaį¹ sassataį¹ avipariį¹Ämadhammaį¹, tasmÄ brahmacariyavÄso paƱƱÄyati sammÄ dukkhakkhayÄya. But since there isnāt, this living of the spiritual life for the complete ending of suffering is found.
Taį¹ kiį¹ maƱƱasi, bhikkhu, What do you think, mendicant?
rÅ«paį¹ niccaį¹ vÄ aniccaį¹ vÄāti? Is form permanent or impermanent?ā
āAniccaį¹, bhanteā. āImpermanent, sir.ā
āVedanÄ ā¦ āIs feeling ā¦
saĆ±Ć±Ä ā¦ perception ā¦
saį¹
khÄrÄ ā¦ choices ā¦
viƱƱÄį¹aį¹ niccaį¹ vÄ aniccaį¹ vÄāti? consciousness permanent or impermanent?ā
āAniccaį¹, bhanteā ā¦peā¦ āImpermanent, sir.ā ā¦
ātasmÄtiha ā¦peā¦ āSo you should truly see ā¦
evaį¹ passaį¹ ā¦peā¦ Seeing this ā¦
nÄparaį¹ itthattÄyÄti pajÄnÄtÄ«āti. They understand: āā¦ there is nothing further for this place.āā
PaƱcamaį¹.