Other Translations: Deutsch
From:
Saį¹yutta NikÄya 22.126 Linked Discourses 22.126
13. AvijjÄvagga 13. Ignorance
Samudayadhammasutta Liable To Originate
SÄvatthinidÄnaį¹. At SÄvatthÄ«.
Atha kho aƱƱataro bhikkhu yena bhagavÄ tenupasaį¹
kami; upasaį¹
kamitvÄ ā¦peā¦ ekamantaį¹ nisinno kho so bhikkhu bhagavantaį¹ etadavoca: Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:
āāavijjÄ, avijjÄāti, bhante, vuccati. āSir, they speak of this thing called āignoranceā.
KatamÄ nu kho, bhante, avijjÄ; What is ignorance?
kittÄvatÄ ca avijjÄgato hotÄ«āti? And how is an ignorant person defined?ā
āIdha, bhikkhu, assutavÄ puthujjano samudayadhammaį¹ rÅ«paį¹ āsamudayadhammaį¹ rÅ«panāti yathÄbhÅ«taį¹ nappajÄnÄti; āMendicant, itās when an unlearned ordinary person doesnāt truly understand form, which is liable to originate, as form which is liable to originate.
vayadhammaį¹ rÅ«paį¹ āvayadhammaį¹ rÅ«panāti yathÄbhÅ«taį¹ nappajÄnÄti; They donāt truly understand form, which is liable to vanish, as form which is liable to vanish.
samudayavayadhammaį¹ rÅ«paį¹ āsamudayavayadhammaį¹ rÅ«panāti yathÄbhÅ«taį¹ nappajÄnÄti. They donāt truly understand form, which is liable to originate and vanish, as form which is liable to originate and vanish.
Samudayadhammaį¹ vedanaį¹ āsamudayadhammÄ vedanÄāti yathÄbhÅ«taį¹ nappajÄnÄti; They donāt truly understand feeling ā¦
vayadhammaį¹ vedanaį¹ āvayadhammÄ vedanÄāti yathÄbhÅ«taį¹ nappajÄnÄti;
samudayavayadhammaį¹ vedanaį¹ āsamudayavayadhammÄ vedanÄāti yathÄbhÅ«taį¹ nappajÄnÄti.
Samudayadhammaį¹ saƱƱaį¹ ā¦peā¦ perception ā¦
samudayadhamme saį¹
khÄre āsamudayadhammÄ saį¹
khÄrÄāti yathÄbhÅ«taį¹ nappajÄnÄti; choices ā¦
vayadhamme saį¹
khÄre āvayadhammÄ saį¹
khÄrÄāti yathÄbhÅ«taį¹ nappajÄnÄti;
samudayavayadhamme saį¹
khÄre āsamudayavayadhammÄ saį¹
khÄrÄāti yathÄbhÅ«taį¹ nappajÄnÄti.
Samudayadhammaį¹ viƱƱÄį¹aį¹ āsamudayadhammaį¹ viƱƱÄį¹anāti yathÄbhÅ«taį¹ nappajÄnÄti; consciousness, which is liable to originate, as consciousness which is liable to originate.
vayadhammaį¹ viƱƱÄį¹aį¹ āvayadhammaį¹ viƱƱÄį¹anāti yathÄbhÅ«taį¹ nappajÄnÄti; They donāt truly understand consciousness, which is liable to vanish, as consciousness which is liable to vanish.
samudayavayadhammaį¹ viƱƱÄį¹aį¹ āsamudayavayadhammaį¹ viƱƱÄį¹anāti yathÄbhÅ«taį¹ nappajÄnÄti. They donāt truly understand consciousness, which is liable to originate and vanish, as consciousness which is liable to originate and vanish.
Ayaį¹ vuccati, bhikkhu, avijjÄ; This is called ignorance.
ettÄvatÄ ca avijjÄgato hotÄ«āti. And this is how an ignorant person is defined.ā
Evaį¹ vutte, so bhikkhu bhagavantaį¹ etadavoca: When he said this, the mendicant said to the Buddha:
āāvijjÄ, vijjÄāti, bhante, vuccati. āSir, they speak of this thing called āknowledgeā.
KatamÄ nu kho, bhante, vijjÄ; What is knowledge?
kittÄvatÄ ca vijjÄgato hotÄ«āti? And how is a knowledgeable person defined?ā
āIdha, bhikkhu, sutavÄ ariyasÄvako samudayadhammaį¹ rÅ«paį¹ āsamudayadhammaį¹ rÅ«panāti yathÄbhÅ«taį¹ pajÄnÄti; āMendicant, itās when a learned noble disciple truly understands form, which is liable to originate, as form which is liable to originate.
vayadhammaį¹ rÅ«paį¹ āvayadhammaį¹ rÅ«panāti yathÄbhÅ«taį¹ pajÄnÄti; They truly understand form, which is liable to vanish, as form which is liable to vanish.
samudayavayadhammaį¹ rÅ«paį¹ āsamudayavayadhammaį¹ rÅ«panāti yathÄbhÅ«taį¹ pajÄnÄti. They truly understand form, which is liable to originate and vanish, as form which is liable to originate and vanish.
Samudayadhammaį¹ vedanaį¹ āsamudayadhammÄ vedanÄāti yathÄbhÅ«taį¹ pajÄnÄti; They truly understand feeling ā¦
vayadhammaį¹ vedanaį¹ āvayadhammÄ vedanÄāti yathÄbhÅ«taį¹ pajÄnÄti;
samudayavayadhammaį¹ vedanaį¹ āsamudayavayadhammÄ vedanÄāti yathÄbhÅ«taį¹ pajÄnÄti.
Samudayadhammaį¹ saƱƱaį¹ ā¦ perception ā¦
samudayadhamme saį¹
khÄre āsamudayadhammÄ saį¹
khÄrÄāti yathÄbhÅ«taį¹ pajÄnÄti; choices ā¦
vayadhamme saį¹
khÄre āvayadhammÄ saį¹
khÄrÄāti yathÄbhÅ«taį¹ pajÄnÄti;
samudayavayadhamme saį¹
khÄre āsamudayavayadhammÄ saį¹
khÄrÄāti yathÄbhÅ«taį¹ pajÄnÄti.
Samudayadhammaį¹ viƱƱÄį¹aį¹ āsamudayadhammaį¹ viƱƱÄį¹anāti yathÄbhÅ«taį¹ pajÄnÄti; consciousness, which is liable to originate, as consciousness which is liable to originate.
vayadhammaį¹ viƱƱÄį¹aį¹ āvayadhammaį¹ viƱƱÄį¹anāti yathÄbhÅ«taį¹ pajÄnÄti; They truly understand consciousness, which is liable to vanish, as consciousness which is liable to vanish.
samudayavayadhammaį¹ viƱƱÄį¹aį¹ āsamudayavayadhammaį¹ viƱƱÄį¹anāti yathÄbhÅ«taį¹ pajÄnÄti. They truly understand consciousness, which is liable to originate and vanish, as consciousness which is liable to originate and vanish.
Ayaį¹ vuccati, bhikkhu, vijjÄ; This is called knowledge.
ettÄvatÄ ca vijjÄgato hotÄ«āti. And this is how a knowledgeable person is defined.ā
Paį¹hamaį¹.