Other Translations: Deutsch
From:
Saį¹yutta NikÄya 22.128 Linked Discourses 22.128
13. AvijjÄvagga 13. Ignorance
Tatiyasamudayadhammasutta Liable To Originate (3rd)
Ekaį¹ samayaį¹ ÄyasmÄ ca sÄriputto ÄyasmÄ ca mahÄkoį¹į¹hiko bÄrÄį¹asiyaį¹ viharanti isipatane migadÄye ā¦peā¦ At one time Venerable SÄriputta and Venerable MahÄkoį¹į¹hita were staying near Varanasi, in the deer park at Isipatana. ā¦
ekamantaį¹ nisinno kho ÄyasmÄ mahÄkoį¹į¹hiko Äyasmantaį¹ sÄriputtaį¹ etadavoca: MahÄkoį¹į¹hita said to SÄriputta:
āāvijjÄ, vijjÄāti, Ävuso sÄriputta, vuccati. āReverend SÄriputta, they speak of this thing called āknowledgeā.
KatamÄ nu kho, Ävuso, vijjÄ; What is knowledge?
kittÄvatÄ ca vijjÄgato hotÄ«āti? And how is a knowledgeable person defined?ā
āIdhÄvuso, sutavÄ ariyasÄvako samudayadhammaį¹ rÅ«paį¹ āsamudayadhammaį¹ rÅ«panāti yathÄbhÅ«taį¹ pajÄnÄti; vayadhammaį¹ rÅ«paį¹ ā¦peā¦ samudayavayadhammaį¹ rÅ«paį¹ āsamudayavayadhammaį¹ rÅ«panāti yathÄbhÅ«taį¹ pajÄnÄti; āReverend, itās when a learned noble disciple truly understands form, which is liable to originate ā¦ liable to vanish ā¦ liable to originate and vanish, as form which is liable to originate and vanish.
samudayadhammaį¹ vedanaį¹ ā¦peā¦ samudayavayadhammÄ vedanÄ ā¦ They truly understand feeling ā¦
samudayadhammaį¹ saƱƱaį¹ ā¦peā¦ perception ā¦
samudayadhamme saį¹
khÄre ā¦ vayadhamme saį¹
khÄre ā¦ samudayavayadhamme saį¹
khÄre āsamudayavayadhammÄ saį¹
khÄrÄāti yathÄbhÅ«taį¹ pajÄnÄti. choices ā¦
Samudayadhammaį¹ viƱƱÄį¹aį¹ ā¦ vayadhammaį¹ viƱƱÄį¹aį¹ ā¦ samudayavayadhammaį¹ viƱƱÄį¹aį¹ āsamudayavayadhammaį¹ viƱƱÄį¹anāti yathÄbhÅ«taį¹ pajÄnÄti. consciousness, which is liable to originate ā¦ liable to vanish ā¦ liable to originate and vanish, as consciousness which is liable to originate and vanish.
Ayaį¹ vuccatÄvuso, vijjÄ; This is called knowledge.
ettÄvatÄ ca vijjÄgato hotÄ«āti. And this is how a knowledgeable person is defined.ā
Tatiyaį¹.