Other Translations: Deutsch
From:
Saṁyutta Nikāya 22.149 Linked Discourses 22.149
14. Kukkuḷavagga 14. Burning Chaff
Anattānupassīsutta Observing Not-Self
Sāvatthinidānaṁ. At Sāvatthī.
“Saddhāpabbajitassa, bhikkhave, kulaputtassa ayamanudhammo hoti—“Mendicants, when a gentleman has gone forth out of faith, this is what’s in line with the teachings.
yaṁ rūpe anattānupassī vihareyya. They should live observing not-self in form,
Vedanāya … feeling,
saññāya … perception,
saṅkhāresu … choices,
viññāṇe anattānupassī vihareyya. and consciousness. …
Anattānupassī viharanto, vedanāya …
saññāya …
saṅkhāresu …
viññāṇe anattānupassī viharanto rūpaṁ parijānāti, vedanaṁ …pe…
saññaṁ …
saṅkhāre …
viññāṇaṁ parijānāti.
So rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi;
‘parimuccati dukkhasmā’ti vadāmī”ti. They’re freed from suffering, I say.”
Cuddasamaṁ.
Kukkuḷavaggo catuttho.
Tassuddānaṁ
Kukkuḷā tayo aniccena,
dukkhena apare tayo;
Anattena tayo vuttā,
kulaputtena dve dukāti.