Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 22.150 Linked Discourses 22.150

15. Diį¹­į¹­hivagga 15. Views

Ajjhattasutta In Oneself

Sāvatthinidānaį¹. At SāvatthÄ«.

ā€œKismiį¹ nu kho, bhikkhave, sati, kiį¹ upādāya uppajjati ajjhattaį¹ sukhadukkhanā€ti? ā€œMendicants, when what exists, because of grasping what, do pleasure and pain arise in oneself?ā€

Bhagavaį¹mÅ«lakā no, bhante, dhammā ā€¦peā€¦ ā€œOur teachings are rooted in the Buddha. ā€¦ā€

ā€œrÅ«pe kho, bhikkhave, sati rÅ«paį¹ upādāya uppajjati ajjhattaį¹ sukhadukkhaį¹. ā€œWhen form exists, because of grasping form, pleasure and pain arise in oneself.

Vedanāya sati ā€¦peā€¦ When feeling ā€¦

saƱƱāya sati ā€¦ perception ā€¦

saį¹…khāresu sati ā€¦ choices ā€¦

viƱƱāį¹‡e sati viƱƱāį¹‡aį¹ upādāya uppajjati ajjhattaį¹ sukhadukkhaį¹. consciousness exists, because of grasping consciousness, pleasure and pain arise in oneself.

Taį¹ kiį¹ maƱƱatha, bhikkhave, What do you think, mendicants?

rÅ«paį¹ niccaį¹ vā aniccaį¹ vāā€ti? Is form permanent or impermanent?ā€

ā€œAniccaį¹, bhanteā€. ā€œImpermanent, sir.ā€

ā€œYaį¹ panāniccaį¹ dukkhaį¹ vā taį¹ sukhaį¹ vāā€ti? ā€œBut if itā€™s impermanent, is it suffering or happiness?ā€

ā€œDukkhaį¹, bhanteā€. ā€œSuffering, sir.ā€

ā€œYaį¹ panāniccaį¹ dukkhaį¹ vipariį¹‡Ämadhammaį¹, api nu taį¹ anupādāya uppajjeyya ajjhattaį¹ sukhadukkhanā€ti? ā€œBut by not grasping whatā€™s impermanent, suffering, and perishable, would pleasure and pain arise in oneself?ā€

ā€œNo hetaį¹, bhanteā€. ā€œNo, sir.ā€

ā€œVedanā ā€¦peā€¦ ā€œIs feeling ā€¦

saƱƱā ā€¦ perception ā€¦

saį¹…khārā ā€¦ choices ā€¦

viƱƱāį¹‡aį¹ niccaį¹ vā aniccaį¹ vāā€ti? consciousness permanent or impermanent?ā€

ā€œAniccaį¹, bhanteā€. ā€œImpermanent, sir.ā€

ā€œYaį¹ panāniccaį¹ dukkhaį¹ vā taį¹ sukhaį¹ vāā€ti? ā€œBut if itā€™s impermanent, is it suffering or happiness?ā€

ā€œDukkhaį¹, bhanteā€. ā€œSuffering, sir.ā€

ā€œYaį¹ panāniccaį¹ dukkhaį¹ vipariį¹‡Ämadhammaį¹, api nu taį¹ anupādāya uppajjeyya ajjhattaį¹ sukhadukkhanā€ti? ā€œBut by not grasping whatā€™s impermanent, suffering, and perishable, would pleasure and pain arise in oneself?ā€

ā€œNo hetaį¹, bhanteā€. ā€œNo, sir.ā€

ā€œEvaį¹ passaį¹ ā€¦peā€¦ ā€œSeeing this ā€¦

nāparaį¹ itthattāyāti pajānātÄ«ā€ti. They understand: ā€˜ā€¦ there is nothing further for this place.ā€™ā€

Paį¹­hamaį¹.
PreviousNext