Other Translations: Deutsch
From:
Saį¹yutta NikÄya 22.159 Linked Discourses 22.159
15. Diį¹į¹hivagga 15. Views
Änandasutta With Änanda
SÄvatthinidÄnaį¹. At SÄvatthÄ«.
Atha kho ÄyasmÄ Änando yena bhagavÄ tenupasaį¹
kami; upasaį¹
kamitvÄ ā¦peā¦ bhagavantaį¹ etadavoca: Then Venerable Änanda went up to the Buddha, bowed, sat down to one side, and said to him:
āsÄdhu me, bhante, bhagavÄ saį¹
khittena dhammaį¹ desetu, yamahaį¹ bhagavato dhammaį¹ sutvÄ eko vÅ«pakaį¹į¹ho appamatto ÄtÄpÄ« pahitatto vihareyyanāti. āSir, may the Buddha please teach me Dhamma in brief. When Iāve heard it, Iāll live alone, withdrawn, diligent, keen, and resolute.ā
āTaį¹ kiį¹ maƱƱasi, Änanda, āWhat do you think, Änanda?
rÅ«paį¹ niccaį¹ vÄ aniccaį¹ vÄāti? Is form permanent or impermanent?ā
āAniccaį¹, bhanteā. āImpermanent, sir.ā
āYaį¹ panÄniccaį¹ dukkhaį¹ vÄ taį¹ sukhaį¹ vÄāti? āBut if itās impermanent, is it suffering or happiness?ā
āDukkhaį¹, bhanteā. āSuffering, sir.ā
āYaį¹ panÄniccaį¹ dukkhaį¹ vipariį¹Ämadhammaį¹, kallaį¹ nu taį¹ samanupassituį¹: āBut if itās impermanent, suffering, and perishable, is it fit to be regarded thus:
āetaį¹ mama, esohamasmi, eso me attÄāāti? āThis is mine, I am this, this is my selfā?ā
āNo hetaį¹, bhanteā. āNo, sir.ā
āVedanÄ ā¦ āIs feeling ā¦
saĆ±Ć±Ä ā¦ perception ā¦
saį¹
khÄrÄ ā¦ choices ā¦
viƱƱÄį¹aį¹ niccaį¹ vÄ aniccaį¹ vÄāti? consciousness permanent or impermanent?ā
āAniccaį¹, bhanteā. āImpermanent, sir.ā
āYaį¹ panÄniccaį¹ dukkhaį¹ vÄ taį¹ sukhaį¹ vÄāti? āBut if itās impermanent, is it suffering or happiness?ā
āDukkhaį¹, bhanteā. āSuffering, sir.ā
āYaį¹ panÄniccaį¹ dukkhaį¹ vipariį¹Ämadhammaį¹, kallaį¹ nu taį¹ samanupassituį¹: āBut if itās impermanent, suffering, and perishable, is it fit to be regarded thus:
āetaį¹ mama, esohamasmi, eso me attÄāāti? āThis is mine, I am this, this is my selfā?ā
āNo hetaį¹, bhanteā. āNo, sir.ā ā¦
āEvaį¹ passaį¹ ā¦peā¦ āSeeing this ā¦
nÄparaį¹ itthattÄyÄti pajÄnÄtÄ«āti. They understand: āā¦ there is nothing further for this place.āā
Dasamaį¹.
Diį¹į¹hivaggo paƱcamo.
TassuddÄnaį¹
Ajjhattikaį¹ etaį¹mama,
SoattÄ nocamesiyÄ;
MicchÄsakkÄyattÄnu dve,
AbhinivesÄ ÄnandenÄti.
Uparipaį¹į¹Äsako samatto.
Tassa uparipaį¹į¹Äsakassa vagguddÄnaį¹
Anto dhammakathikÄ vijjÄ,
kukkuįø·aį¹ diį¹į¹hipaƱcamaį¹;
Tatiyo paį¹į¹Äsako vutto,
nipÄtoti pavuccatÄ«ti.
Khandhasaį¹yuttaį¹ samattaį¹. The Linked Discourses on the aggregates are complete.