Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 23.5 Linked Discourses 23.5

1. Paį¹­hamamāravagga 1. About Māra

Samaį¹‡asutta Ascetics and Brahmins

Sāvatthinidānaį¹. At SāvatthÄ«.

Ekamantaį¹ nisinnaį¹ kho āyasmantaį¹ rādhaį¹ bhagavā etadavoca: When Venerable Rādha was seated to one side, the Buddha said to him:

ā€œpaƱcime, rādha, upādānakkhandhā. ā€œRādha, there are these five grasping aggregates.

Katame paƱca? What five?

RÅ«pupādānakkhandho, vedanupādānakkhandho, saƱƱupādānakkhandho, saį¹…khārupādānakkhandho, viƱƱāį¹‡upādānakkhandho. The grasping aggregates of form, feeling, perception, choices, and consciousness.

Ye hi keci, rādha, samaį¹‡Ä vā brāhmaį¹‡Ä vā imesaį¹ paƱcannaį¹ upādānakkhandhānaį¹ assādaƱca ādÄ«navaƱca nissaraį¹‡aƱca yathābhÅ«taį¹ nappajānanti; There are ascetics and brahmins who donā€™t truly understand these five grasping aggregatesā€™ gratification, drawback, and escape.

na me te, rādha, samaį¹‡Ä vā brāhmaį¹‡Ä vā samaį¹‡esu vā samaį¹‡asammatā brāhmaį¹‡esu vā brāhmaį¹‡asammatā, na ca pana te āyasmanto sāmaƱƱatthaį¹ vā brahmaƱƱatthaį¹ vā diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja viharanti. I donā€™t deem them as true ascetics and brahmins. Those venerables donā€™t realize the goal of life as an ascetic or brahmin, and donā€™t live having realized it with their own insight.

Ye ca kho keci, rādha, samaį¹‡Ä vā brāhmaį¹‡Ä vā imesaį¹ paƱcannaį¹ upādānakkhandhānaį¹ assādaƱca ādÄ«navaƱca nissaraį¹‡aƱca yathābhÅ«taį¹ pajānanti; There are ascetics and brahmins who do truly understand these five grasping aggregatesā€™ gratification, drawback, and escape.

te kho me, rādha, samaį¹‡Ä vā brāhmaį¹‡Ä vā samaį¹‡esu ceva samaį¹‡asammatā brāhmaį¹‡esu ca brāhmaį¹‡asammatā, te ca panāyasmanto sāmaƱƱatthaƱca brahmaƱƱatthaƱca diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja viharantÄ«ā€ti. I deem them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.ā€

PaƱcamaį¹.
PreviousNext