Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 23.10 Linked Discourses 23.10

1. Paį¹­hamamāravagga 1. About Māra

Dutiyachandarāgasutta Desire and Greed (2nd)

Sāvatthinidānaį¹. At SāvatthÄ«.

Ekamantaį¹ nisinnaį¹ kho āyasmantaį¹ rādhaį¹ bhagavā etadavoca: When Venerable Rādha was seated to one side, the Buddha said to him:

ā€œrÅ«pe kho, rādha, yo chando yo rāgo yā nandÄ« yā taį¹‡hā ye upayupādānā cetaso adhiį¹­į¹­hānābhinivesānusayā, te pajahatha. ā€œRādha, you should give up any desire, greed, relishing, and craving for form; and any attraction, grasping, mental fixation, insistence, and underlying tendencies.

Evaį¹ taį¹ rÅ«paį¹ pahÄ«naį¹ bhavissati ucchinnamÅ«laį¹ tālāvatthukataį¹ anabhāvaį¹…kataį¹ āyatiį¹ anuppādadhammaį¹. Thus that form will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.

Vedanāya yo chando yo rāgo yā nandÄ« yā taį¹‡hā ye upayupādānā cetaso adhiį¹­į¹­hānābhinivesānusayā, te pajahatha. You should give up any desire, greed, relishing, and craving for feeling ā€¦

Evaį¹ sā vedanā pahÄ«nā bhavissati ucchinnamÅ«lā tālāvatthukatā anabhāvaį¹…katā āyatiį¹ anuppādadhammā.

SaƱƱāya ā€¦ perception ā€¦

saį¹…khāresu yo chando yo rāgo yā nandÄ« yā taį¹‡hā ye upayupādānā cetaso adhiį¹­į¹­hānābhinivesānusayā, te pajahatha. choices ā€¦

Evaį¹ te saį¹…khārā pahÄ«nā bhavissanti ucchinnamÅ«lā tālāvatthukatā anabhāvaį¹…katā āyatiį¹ anuppādadhammā.

ViƱƱāį¹‡e yo chando yo rāgo yā nandÄ« yā taį¹‡hā ye upayupādānā cetaso adhiį¹­į¹­hānābhinivesānusayā, te pajahatha. consciousness; and any attraction, grasping, mental fixation, insistence, and underlying tendencies.

Evaį¹ taį¹ viƱƱāį¹‡aį¹ pahÄ«naį¹ bhavissati ucchinnamÅ«laį¹ tālāvatthukataį¹ anabhāvaį¹…kataį¹ āyatiį¹ anuppādadhammanā€ti. Thus that consciousness will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.ā€

Dasamaį¹.

Rādhasaį¹yuttassa paį¹­hamamāravaggo.

Tassuddānaį¹

Māro satto bhavanetti,

pariƱƱeyyā samaį¹‡Ä duve;

Sotāpanno arahā ca,

chandarāgāpare duveti.
PreviousNext