Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 23.22 Linked Discourses 23.22

2. Dutiyamāravagga 2. About Māra (2nd)

Nirodhadhammasutta Liable To Cease

Sāvatthinidānaį¹. At SāvatthÄ«.

Ekamantaį¹ nisinno kho āyasmā rādho bhagavantaį¹ etadavoca: Seated to one side, Venerable Rādha said to the Buddha:

ā€œā€˜nirodhadhammo, nirodhadhammoā€™ti, bhante, vuccati. ā€œSir, they speak of ā€˜liable to ceaseā€™.

Katamo nu kho, bhante, nirodhadhammoā€ti? What is liable to cease?ā€

ā€œRÅ«paį¹ kho, rādha, nirodhadhammo, vedanā nirodhadhammo, saƱƱā nirodhadhammo, saį¹…khārā nirodhadhammo, viƱƱāį¹‡aį¹ nirodhadhammo. ā€œRādha, form, feeling, perception, choices, and consciousness are liable to cease.

Evaį¹ passaį¹ ā€¦peā€¦ Seeing this ā€¦

nāparaį¹ itthattāyāti pajānātÄ«ā€ti. They understand: ā€˜ā€¦ there is nothing further for this place.ā€™ā€

Dvādasamaį¹.

Dutiyamāravaggo.

Tassuddānaį¹

Māro ca māradhammo ca,

Aniccena apare duve;

Dukkhena ca duve vuttā,

Anattena tatheva ca;

Khayavayasamudayaį¹,

Nirodhadhammena dvādasāti.
PreviousNext