Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 23.23ā€“33 Linked Discourses 23.23ā€“33

3. Āyācanavagga 3. Appeals

Mārādisuttaekādasaka Eleven Discourses on Māra, Etc.

Sāvatthinidānaį¹. At SāvatthÄ«.

Ekamantaį¹ nisinno kho āyasmā rādho bhagavantaį¹ etadavoca: Seated to one side, Venerable Rādha said to the Buddha:

ā€œsādhu me, bhante, bhagavā saį¹…khittena dhammaį¹ desetu, yamahaį¹ bhagavato dhammaį¹ sutvā eko vÅ«pakaį¹­į¹­ho appamatto ātāpÄ« pahitatto vihareyyanā€ti. ā€œSir, may the Buddha please teach me Dhamma in brief. When Iā€™ve heard it, Iā€™ll live alone, withdrawn, diligent, keen, and resolute.ā€

ā€œYo kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. ā€œRādha, you should give up any desire, any greed, any desire and greed for whatever is Māra.

Ko ca, rādha, māro? And what is Māra?

RÅ«paį¹ kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Form is Māra. You should give up any desire, any greed, any desire and greed for it.

Vedanā māro; tatra te chando pahātabbo ā€¦peā€¦ Feeling ā€¦

saƱƱā māro; tatra te chando pahātabbo ā€¦peā€¦ Perception ā€¦

saį¹…khārā māro; tatra te chando pahātabbo ā€¦peā€¦ Choices ā€¦

viƱƱāį¹‡aį¹ māro; tatra te chando pahātabbo ā€¦peā€¦ Consciousness is Māra. You should give up any desire, any greed, any desire and greed for it.

yo kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboā€ti. You should give up any desire, any greed, any desire and greed for whatever is Māra.ā€

ā€œYo kho, rādha, māradhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo ā€¦peā€¦. ā€œYou should give up any desire, any greed, any desire and greed for whatever is susceptible to Māra ā€¦ā€

ā€œYaį¹ kho, rādha, aniccaį¹ ā€¦peā€¦. ā€œā€¦ impermanent ā€¦ā€

ā€œYo kho, rādha, aniccadhammo ā€¦peā€¦. ā€œā€¦ liable to impermanence ā€¦ā€

ā€œYaį¹ kho, rādha, dukkhaį¹ ā€¦peā€¦. ā€œā€¦ suffering ā€¦ā€

ā€œYo kho, rādha, dukkhadhammo ā€¦peā€¦. ā€œā€¦ liable to suffering ā€¦ā€

ā€œYo kho, rādha, anattā ā€¦peā€¦. ā€œā€¦ not-self ā€¦ā€

ā€œYo kho, rādha, anattadhammo ā€¦peā€¦. ā€œā€¦ liable to not-self ā€¦ā€

ā€œYo kho, rādha, khayadhammo ā€¦peā€¦. ā€œā€¦ liable to end ā€¦ā€

ā€œYo kho, rādha, vayadhammo ā€¦peā€¦. ā€œā€¦ liable to vanish ā€¦ā€

ā€œYo kho, rādha, samudayadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo ā€¦peā€¦. ā€œā€¦ liable to originate ā€¦ā€
PreviousNext