Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 23.34 Linked Discourses 23.34

3. Āyācanavagga 3. Appeals

Nirodhadhammasutta Liable To Cease

Sāvatthinidānaį¹. At SāvatthÄ«.

Āyasmā rādho bhagavantaį¹ etadavoca: Venerable Rādha said to the Buddha:

ā€œsādhu me, bhante, bhagavā saį¹…khittena dhammaį¹ desetu, yamahaį¹ bhagavato dhammaį¹ sutvā eko vÅ«pakaį¹­į¹­ho appamatto ātāpÄ« pahitatto vihareyyanā€ti. ā€œSir, may the Buddha please teach me Dhamma in brief. When Iā€™ve heard it, Iā€™ll live alone, withdrawn, diligent, keen, and resolute.ā€

ā€œYo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. ā€œRādha, you should give up any desire, any greed, any desire and greed for whatever is liable to cease.

Ko ca, rādha, nirodhadhammo? And what is liable to cease?

RÅ«paį¹ kho, rādha, nirodhadhammo; tatra te chando pahātabbo ā€¦peā€¦ Form is liable to cease. You should give up any desire, any greed, any desire and greed for it.

vedanā nirodhadhammo; tatra te chando pahātabbo ā€¦peā€¦ Feeling ā€¦

saƱƱā nirodhadhammo; tatra te chando pahātabbo ā€¦peā€¦ Perception ā€¦

saį¹…khārā nirodhadhammo; tatra te chando pahātabbo ā€¦peā€¦ Choices ā€¦

viƱƱāį¹‡aį¹ nirodhadhammo; tatra te chando pahātabbo ā€¦peā€¦ Consciousness is liable to cease. You should give up any desire, any greed, any desire and greed for it.

yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboā€ti. You should give up any desire, any greed, any desire and greed for whatever is liable to cease.ā€

Āyācanavaggo tatiyo.

Tassuddānaį¹

Māro ca māradhammo ca,

Aniccena apare duve;

Dukkhena ca duve vuttā,

Anattena tatheva ca;

Khayavayasamudayaį¹,

Nirodhadhammena dvādasāti.
PreviousNext