Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 24.1 Linked Discourses 24.1

1. Sotāpattivagga 1. Stream-Entry

Vātasutta Winds

Ekaį¹ samayaį¹ bhagavā sāvatthiyaį¹ viharati jetavane. At one time the Buddha was staying near SāvatthÄ« in Jetaā€™s Grove.

Bhagavā etadavoca: The Buddha said this:

ā€œkismiį¹ nu kho, bhikkhave, sati, kiį¹ upādāya, kiį¹ abhinivissa evaį¹ diį¹­į¹­hi uppajjati: ā€œMendicants, when what exists, because of grasping what and insisting on what, does the view arise:

ā€˜na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasÅ«riyā udenti vā apenti vā esikaį¹­į¹­hāyiį¹­į¹­hitāā€™ā€ti? ā€˜Winds donā€™t blow; rivers donā€™t flow; pregnant women donā€™t give birth; the moon and stars neither rise nor set, but stand firm like a pillar.ā€™?ā€

ā€œBhagavaį¹mÅ«lakā no, bhante, dhammā bhagavaį¹nettikā bhagavaį¹paį¹­isaraį¹‡Ä. Sādhu vata, bhante, bhagavantaƱƱeva paį¹­ibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhÅ« dhāressantÄ«ā€ti. ā€œOur teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.ā€

ā€œTena hi, bhikkhave, suį¹‡Ätha, sādhukaį¹ manasi karotha, bhāsissāmÄ«ā€ti. ā€œWell then, mendicants, listen and apply your mind well, I will speak.ā€

ā€œEvaį¹, bhanteā€ti kho te bhikkhÅ« bhagavato paccassosuį¹. ā€œYes, sir,ā€ they replied.

Bhagavā etadavoca: The Buddha said this:

ā€œRÅ«pe kho, bhikkhave, sati, rÅ«paį¹ upādāya, rÅ«paį¹ abhinivissa evaį¹ diį¹­į¹­hi uppajjati: ā€œWhen form exists, because of grasping form and insisting on form, the view arises:

ā€˜na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasÅ«riyā udenti vā apenti vā esikaį¹­į¹­hāyiį¹­į¹­hitāā€™ti. ā€˜Winds donā€™t blow; rivers donā€™t flow; pregnant women donā€™t give birth; the moon and stars neither rise nor set, but stand firm like a pillar.ā€™

Vedanāya sati ā€¦peā€¦ When feeling ā€¦

saƱƱāya sati ā€¦ perception ā€¦

saį¹…khāresu sati ā€¦ choices ā€¦

viƱƱāį¹‡e sati, viƱƱāį¹‡aį¹ upādāya, viƱƱāį¹‡aį¹ abhinivissa evaį¹ diį¹­į¹­hi uppajjati: consciousness exists, because of grasping consciousness and insisting on consciousness, the view arises:

ā€˜na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasÅ«riyā udenti vā apenti vā esikaį¹­į¹­hāyiį¹­į¹­hitāā€™ti. ā€˜Winds donā€™t blow; rivers donā€™t flow; pregnant women donā€™t give birth; the moon and stars neither rise nor set, but stand firm like a pillar.ā€™

Taį¹ kiį¹ maƱƱatha, bhikkhave, What do you think, mendicants?

rÅ«paį¹ niccaį¹ vā aniccaį¹ vāā€ti? Is form permanent or impermanent?ā€

ā€œAniccaį¹, bhanteā€. ā€œImpermanent, sir.ā€

ā€œYaį¹ panāniccaį¹ dukkhaį¹ vā taį¹ sukhaį¹ vāā€ti? ā€œBut if itā€™s impermanent, is it suffering or happiness?ā€

ā€œDukkhaį¹, bhanteā€. ā€œSuffering, sir.ā€

ā€œYaį¹ panāniccaį¹ dukkhaį¹ vipariį¹‡Ämadhammaį¹, api nu taį¹ anupādāya evaį¹ diį¹­į¹­hi uppajjeyya: ā€œBut by not grasping whatā€™s impermanent, suffering, and perishable, would the view arise:

ā€˜na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasÅ«riyā udenti vā apenti vā esikaį¹­į¹­hāyiį¹­į¹­hitāā€™ā€ti? ā€˜Winds donā€™t blow; rivers donā€™t flow; pregnant women donā€™t give birth; the moon and stars neither rise nor set, but stand firm like a pillarā€™?ā€

ā€œNo hetaį¹, bhanteā€. ā€œNo, sir.ā€

ā€œVedanā niccā vā aniccā vāā€ti ā€¦ ā€œIs feeling ā€¦

ā€œsaƱƱā ā€¦ perception ā€¦

saį¹…khārā ā€¦ choices ā€¦

viƱƱāį¹‡aį¹ niccaį¹ vā aniccaį¹ vāā€ti? consciousness permanent or impermanent?ā€

ā€œAniccaį¹, bhanteā€. ā€œImpermanent, sir.ā€

ā€œYaį¹ panāniccaį¹ dukkhaį¹ vā taį¹ sukhaį¹ vāā€ti? ā€œBut if itā€™s impermanent, is it suffering or happiness?ā€

ā€œDukkhaį¹, bhanteā€. ā€œSuffering, sir.ā€

ā€œYaį¹ panāniccaį¹ dukkhaį¹ vipariį¹‡Ämadhammaį¹, api nu taį¹ anupādāya evaį¹ diį¹­į¹­hi uppajjeyya: ā€œBut by not grasping whatā€™s impermanent, suffering, and perishable, would the view arise:

ā€˜na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasÅ«riyā udenti vā apenti vā esikaį¹­į¹­hāyiį¹­į¹­hitāā€™ā€ti? ā€˜Winds donā€™t blow; rivers donā€™t flow; pregnant women donā€™t give birth; the moon and stars neither rise nor set, but stand firm like a pillarā€™?ā€

ā€œNo hetaį¹, bhanteā€. ā€œNo, sir.ā€

ā€œYampidaį¹ diį¹­į¹­haį¹ sutaį¹ mutaį¹ viƱƱātaį¹ pattaį¹ pariyesitaį¹ anuvicaritaį¹ manasā tampi niccaį¹ vā aniccaį¹ vāā€ti? ā€œThat which is seen, heard, thought, known, attained, sought, and explored by the mind: is that permanent or impermanent?ā€

ā€œAniccaį¹, bhanteā€. ā€œImpermanent, sir.ā€

ā€œYaį¹ panāniccaį¹ dukkhaį¹ vā taį¹ sukhaį¹ vāā€ti? ā€œBut if itā€™s impermanent, is it suffering or happiness?ā€

ā€œDukkhaį¹, bhanteā€. ā€œSuffering, sir.ā€

ā€œYaį¹ panāniccaį¹ dukkhaį¹ vipariį¹‡Ämadhammaį¹, api nu taį¹ anupādāya evaį¹ diį¹­į¹­hi uppajjeyya: ā€œBut by not grasping whatā€™s impermanent, suffering, and perishable, would the view arise:

ā€˜na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasÅ«riyā udenti vā apenti vā esikaį¹­į¹­hāyiį¹­į¹­hitāā€™ā€ti? ā€˜Winds donā€™t blow; rivers donā€™t flow; pregnant women donā€™t give birth; the moon and stars neither rise nor set, but stand firm like a pillarā€™?ā€

ā€œNo hetaį¹, bhanteā€. ā€œNo, sir.ā€

ā€œYato kho, bhikkhave, ariyasāvakassa imesu ca į¹­hānesu kaį¹…khā pahÄ«nā hoti, dukkhepissa kaį¹…khā pahÄ«nā hoti, dukkhasamudayepissa kaį¹…khā pahÄ«nā hoti, dukkhanirodhepissa kaį¹…khā pahÄ«nā hoti, dukkhanirodhagāminiyā paį¹­ipadāyapissa kaį¹…khā pahÄ«nā hotiā€”ā€œWhen a noble disciple has given up doubt in these six cases, and has given up doubt in suffering, its origin, its cessation, and the practice that leads to its cessation,

ayaį¹ vuccati, bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoā€ti. theyā€™re called a noble disciple who is a stream-enterer, not liable to be reborn in the underworld, bound for awakening.ā€

Paį¹­hamaį¹.
PreviousNext