Other Translations: Deutsch
From:
Saį¹yutta NikÄya 24.10 Linked Discourses 24.10
1. SotÄpattivagga 1. Stream-Entry
Asassatadiį¹į¹hisutta The Cosmos Is Not Eternal
SÄvatthinidÄnaį¹. At SÄvatthÄ«.
āKismiį¹ nu kho, bhikkhave, sati, kiį¹ upÄdÄya, kiį¹ abhinivissa evaį¹ diį¹į¹hi uppajjati: āMendicants, when what exists, because of grasping what and insisting on what, does the view arise:
āasassato lokoāāti? āThe cosmos is not eternalā?ā
āBhagavaį¹mÅ«lakÄ no, bhante, dhammÄ ā¦peā¦ āOur teachings are rooted in the Buddha. ā¦ā
āRÅ«pe kho, bhikkhave, sati ā¦peā¦ āWhen form exists ā¦ā ā¦
viƱƱÄį¹aį¹ niccaį¹ vÄ aniccaį¹ vÄāti?
āAniccaį¹, bhanteā ā¦peā¦
api nu taį¹ anupÄdÄya evaį¹ diį¹į¹hi uppajjeyya:
āasassato lokoāāti?
āNo hetaį¹, bhanteā.
āYampidaį¹ diį¹į¹haį¹ sutaį¹ mutaį¹ viƱƱÄtaį¹ pattaį¹ pariyesitaį¹ anuvicaritaį¹ manasÄ tampi niccaį¹ vÄ aniccaį¹ vÄāti?
āAniccaį¹, bhante ā¦peā¦
api nu taį¹ anupÄdÄya evaį¹ diį¹į¹hi uppajjeyya: āBut by not grasping whatās impermanent, suffering, and perishable, would such a view arise?ā
āasassato lokoāāti?
āNo hetaį¹, bhanteā. āNo, sir.ā
āYato kho, bhikkhave, ariyasÄvakassa imesu ca į¹hÄnesu kaį¹
khÄ pahÄ«nÄ hoti, dukkhepissa kaį¹
khÄ pahÄ«nÄ hoti ā¦peā¦ dukkhanirodhagÄminiyÄ paį¹ipadÄyapissa kaį¹
khÄ pahÄ«nÄ hotiāāWhen a noble disciple has given up doubt in these six cases, and has given up doubt in suffering, its origin, its cessation, and the practice that leads to its cessation,
ayaį¹ vuccati, bhikkhave, ariyasÄvako sotÄpanno avinipÄtadhammo niyato sambodhiparÄyanoāti. theyāre called a noble disciple who is a stream-enterer, not liable to be reborn in the underworld, bound for awakening.ā
Dasamaį¹.