Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 24.10 Linked Discourses 24.10

1. Sotāpattivagga 1. Stream-Entry

Asassatadiį¹­į¹­hisutta The Cosmos Is Not Eternal

Sāvatthinidānaį¹. At SāvatthÄ«.

ā€œKismiį¹ nu kho, bhikkhave, sati, kiį¹ upādāya, kiį¹ abhinivissa evaį¹ diį¹­į¹­hi uppajjati: ā€œMendicants, when what exists, because of grasping what and insisting on what, does the view arise:

ā€˜asassato lokoā€™ā€ti? ā€˜The cosmos is not eternalā€™?ā€

ā€œBhagavaį¹mÅ«lakā no, bhante, dhammā ā€¦peā€¦ ā€œOur teachings are rooted in the Buddha. ā€¦ā€

ā€œRÅ«pe kho, bhikkhave, sati ā€¦peā€¦ ā€œWhen form exists ā€¦ā€ ā€¦

viƱƱāį¹‡aį¹ niccaį¹ vā aniccaį¹ vāā€ti?

ā€œAniccaį¹, bhanteā€ ā€¦peā€¦

api nu taį¹ anupādāya evaį¹ diį¹­į¹­hi uppajjeyya:

ā€˜asassato lokoā€™ā€ti?

ā€œNo hetaį¹, bhanteā€.

ā€œYampidaį¹ diį¹­į¹­haį¹ sutaį¹ mutaį¹ viƱƱātaį¹ pattaį¹ pariyesitaį¹ anuvicaritaį¹ manasā tampi niccaį¹ vā aniccaį¹ vāā€ti?

ā€œAniccaį¹, bhante ā€¦peā€¦

api nu taį¹ anupādāya evaį¹ diį¹­į¹­hi uppajjeyya: ā€œBut by not grasping whatā€™s impermanent, suffering, and perishable, would such a view arise?ā€

ā€˜asassato lokoā€™ā€ti?

ā€œNo hetaį¹, bhanteā€. ā€œNo, sir.ā€

ā€œYato kho, bhikkhave, ariyasāvakassa imesu ca į¹­hānesu kaį¹…khā pahÄ«nā hoti, dukkhepissa kaį¹…khā pahÄ«nā hoti ā€¦peā€¦ dukkhanirodhagāminiyā paį¹­ipadāyapissa kaį¹…khā pahÄ«nā hotiā€”ā€œWhen a noble disciple has given up doubt in these six cases, and has given up doubt in suffering, its origin, its cessation, and the practice that leads to its cessation,

ayaį¹ vuccati, bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoā€ti. theyā€™re called a noble disciple who is a stream-enterer, not liable to be reborn in the underworld, bound for awakening.ā€

Dasamaį¹.
PreviousNext