Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 24.18 Linked Discourses 24.18

1. Sotāpattivagga 1. Stream-Entry

Nevahotinanahotitathāgatosutta A Realized One Neither Still Exists Nor No Longer Exists

Sāvatthinidānaį¹. At SāvatthÄ«.

ā€œKismiį¹ nu kho, bhikkhave, sati, kiį¹ upādāya, kiį¹ abhinivissa evaį¹ diį¹­į¹­hi uppajjati: ā€œMendicants, when what exists, because of grasping what and insisting on what, does the view arise:

ā€˜neva hoti, na na hoti tathāgato paraį¹ maraį¹‡Äā€™ā€ti? ā€˜A realized one neither still exists nor no longer exists after deathā€™?ā€

ā€œBhagavaį¹mÅ«lakā no, bhante, dhammā ā€¦peā€¦ ā€œOur teachings are rooted in the Buddha. ā€¦ā€

ā€œRÅ«pe kho, bhikkhave, sati, rÅ«paį¹ upādāya, rÅ«paį¹ abhinivissa evaį¹ diį¹­į¹­hi uppajjati: ā€œWhen form exists, because of grasping form and insisting on form, the view arises:

ā€˜neva hoti, na na hoti tathāgato paraį¹ maraį¹‡Äā€™ā€ti ā€¦peā€¦. ā€˜A realized one neither still exists nor no longer exists after deathā€™ ā€¦

ā€œTaį¹ kiį¹ maƱƱatha, bhikkhave, What do you think, mendicants?

rÅ«paį¹ niccaį¹ vā aniccaį¹ vāā€ti? Is form permanent or impermanent?ā€

ā€œAniccaį¹, bhanteā€ ā€¦peā€¦ ā€œImpermanent, sir.ā€ ā€¦

vipariį¹‡Ämadhammaį¹, api nu taį¹ anupādāya evaį¹ diį¹­į¹­hi uppajjeyya: ā€œBut by not grasping whatā€™s impermanent, suffering, and perishable, would the view arise:

ā€˜neva hoti, na na hoti tathāgato paraį¹ maraį¹‡Äā€™ā€ti? ā€˜A realized one neither still exists nor no longer exists after deathā€™?ā€

ā€œNo hetaį¹, bhanteā€. ā€œNo, sir.ā€

ā€œYampidaį¹ diį¹­į¹­haį¹ sutaį¹ mutaį¹ viƱƱātaį¹ pattaį¹ pariyesitaį¹ anuvicaritaį¹ manasā tampi niccaį¹ vā aniccaį¹ vāā€ti? ā€œThat which is seen, heard, thought, known, attained, sought, and explored by the mind: is that permanent or impermanent?ā€

ā€œAniccaį¹, bhanteā€. ā€œImpermanent, sir.ā€

ā€œYaį¹ panāniccaį¹ dukkhaį¹ vā taį¹ sukhaį¹ vāā€ti? ā€œBut if itā€™s impermanent, is it suffering or happiness?ā€

ā€œDukkhaį¹, bhanteā€. ā€œSuffering, sir.ā€

ā€œYaį¹ panāniccaį¹ dukkhaį¹ vipariį¹‡Ämadhammaį¹, api nu taį¹ anupādāya evaį¹ diį¹­į¹­hi uppajjeyya: ā€œBut by not grasping whatā€™s impermanent, suffering, and perishable, would the view arise:

ā€˜neva hoti, na na hoti tathāgato paraį¹ maraį¹‡Äā€™ā€ti? ā€˜A realized one neither still exists nor no longer exists after deathā€™?ā€

ā€œNo hetaį¹, bhanteā€. ā€œNo, sir.ā€

ā€œYato kho, bhikkhave, ariyasāvakassa imesu ca į¹­hānesu kaį¹…khā pahÄ«nā hoti, dukkhepissa kaį¹…khā pahÄ«nā hoti, dukkhasamudayepissa kaį¹…khā pahÄ«nā hoti, dukkhanirodhepissa kaį¹…khā pahÄ«nā hoti, dukkhanirodhagāminiyā paį¹­ipadāyapissa kaį¹…khā pahÄ«nā hotiā€”ā€œWhen a noble disciple has given up doubt in these six cases, and has given up doubt in suffering, its origin, its cessation, and the practice that leads to its cessation,

ayaį¹ vuccati, bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoā€ti. theyā€™re called a noble disciple who is a stream-enterer, not liable to be reborn in the underworld, bound for awakening.ā€

Aį¹­į¹­hārasamaį¹.

Sotāpattivaggo.

Aį¹­į¹­hārasaveyyākaraį¹‡aį¹ niį¹­į¹­hitaį¹.

Tassuddānaį¹

Vātaį¹ etaį¹ mama,

so attā no ca me siyā;

Natthi karoto hetu ca,

mahādiį¹­į¹­hena aį¹­į¹­hamaį¹.

Sassato loko ca,

Asassato ca antavā ca;

Anantavā ca taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti,

AƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti ca.

Hoti tathāgato paraį¹ maraį¹‡Äti,

Na hoti tathāgato paraį¹ maraį¹‡Äti;

Neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti.
PreviousNext