Other Translations: Deutsch
From:
Saṁyutta Nikāya 24.37 Linked Discourses 24.37
2. Dutiyagamanavagga 2. The Second Round
Rūpīattāsutta The Self is Formed
Sāvatthinidānaṁ. At Sāvatthī.
“Kismiṁ nu kho, bhikkhave, sati, kiṁ upādāya, kiṁ abhinivissa evaṁ diṭṭhi uppajjati: “Mendicants, when what exists, because of grasping what and insisting on what, does the view arise:
‘rūpī attā hoti arogo paraṁ maraṇā’”ti? ‘The self is formed and is healthy after death’?” …
“Bhagavaṁmūlakā no, bhante, dhammā …pe…
“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:
‘rūpī attā hoti arogo paraṁ maraṇā’ti.
Vedanāya sati …pe…
saññāya sati …
saṅkhāresu sati …
viññāṇe sati, viññāṇaṁ upādāya, viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati:
‘rūpī attā hoti arogo paraṁ maraṇā’ti.
Taṁ kiṁ maññatha, bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vā”ti?
“Aniccaṁ, bhante” …pe…
vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:
‘rūpī attā hoti arogo paraṁ maraṇā’”ti?
“No hetaṁ, bhante”.
“Iti kho, bhikkhave, dukkhe sati, dukkhaṁ upādāya, dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati:
‘rūpī attā hoti arogo paraṁ maraṇā’”ti?
“Vedanā …pe…
“no hetaṁ, bhante”.
“Iti kho, bhikkhave, dukkhe sati, dukkhaṁ upādāya, dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati:
‘rūpī attā hoti arogo paraṁ maraṇā’”ti.
Ekūnavīsatimaṁ.