Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 24.44 Linked Discourses 24.44

2. Dutiyagamanavagga 2. The Second Round

Adukkhamasukhīsutta The Self Is Neither Happy Nor Suffering

ā€œAdukkhamasukhÄ« attā hoti arogo paraį¹ maraį¹‡Äā€ti? ā€œā€˜The self is neither happy nor suffering, and is healthy after deathā€™?ā€ ā€¦

ā€œBhagavaį¹mÅ«lakā no, bhante, dhammā ā€¦peā€¦

ā€œRÅ«pe kho, bhikkhave, sati, rÅ«paį¹ upādāya, rÅ«paį¹ abhinivissa evaį¹ diį¹­į¹­hi uppajjati:

ā€˜adukkhamasukhÄ« attā hoti arogo paraį¹ maraį¹‡Äā€™ti.

Vedanāya sati ā€¦

saƱƱāya sati ā€¦

saį¹…khāresu sati ā€¦

viƱƱāį¹‡e sati, viƱƱāį¹‡aį¹ upādāya, viƱƱāį¹‡aį¹ abhinivissa evaį¹ diį¹­į¹­hi uppajjati:

ā€˜adukkhamasukhÄ« attā hoti arogo paraį¹ maraį¹‡Äā€™ti.

Taį¹ kiį¹ maƱƱatha, bhikkhave, rÅ«paį¹ niccaį¹ vā aniccaį¹ vāā€ti?

ā€œAniccaį¹, bhanteā€ ā€¦peā€¦

vipariį¹‡Ämadhammaį¹, api nu taį¹ anupādāya evaį¹ diį¹­į¹­hi uppajjeyya:

ā€˜adukkhamasukhÄ« attā hoti arogo paraį¹ maraį¹‡Äā€™ā€ti?

ā€œNo hetaį¹, bhanteā€.

ā€œIti kho, bhikkhave, dukkhe sati, dukkhaį¹ upādāya, dukkhaį¹ abhinivissa evaį¹ diį¹­į¹­hi uppajjati:

ā€˜adukkhamasukhÄ« attā hoti arogo paraį¹ maraį¹‡Äā€™ā€ti.

ā€œVedanā ā€¦

saƱƱā ā€¦

saį¹…khārā ā€¦

viƱƱāį¹‡aį¹ niccaį¹ vā aniccaį¹ vāā€ti?

ā€œAniccaį¹, bhanteā€ ā€¦peā€¦

vipariį¹‡Ämadhammaį¹, api nu taį¹ anupādāya evaį¹ diį¹­į¹­hi uppajjeyya:

ā€˜adukkhamasukhÄ« attā hoti arogo paraį¹ maraį¹‡Äā€™ā€ti?

ā€œNo hetaį¹, bhanteā€.

ā€œIti kho, bhikkhave, dukkhe sati, dukkhaį¹ upādāya, dukkhaį¹ abhinivissa evaį¹ diį¹­į¹­hi uppajjati:

ā€˜adukkhamasukhÄ« attā hoti arogo paraį¹ maraį¹‡Äā€™ā€ti.

ChabbÄ«satimaį¹.

Dutiyapeyyālo.

Tassuddānaį¹

Vātaį¹ etaį¹ mama so,

attā no ca me siyā;

Natthi karoto hetu ca,

mahādiį¹­į¹­hena aį¹­į¹­hamaį¹.

Sassato asassato ceva,

antānantavā ca vuccati;

Taį¹ jÄ«vaį¹ aƱƱaį¹ jÄ«vaƱca,

tathāgatena cattāro.

Rūpī attā hoti arūpī ca attā hoti,

Rūpī ca arūpī ca attā hoti;

Neva rūpī nārūpī attā hoti,

Ekantasukhī attā hoti.

Ekantadukkhī attā hoti,

Sukhadukkhī attā hoti;

Adukkhamasukhī attā hoti,

Arogo paraį¹ maraį¹‡Äti;

Ime chabbīsati suttā,

Dutiyavārena desitā.
PreviousNext