Other Translations: Deutsch
From:
Saį¹yutta NikÄya 24.44 Linked Discourses 24.44
2. Dutiyagamanavagga 2. The Second Round
Adukkhamasukhīsutta The Self Is Neither Happy Nor Suffering
āAdukkhamasukhÄ« attÄ hoti arogo paraį¹ maraį¹Äāti? āāThe self is neither happy nor suffering, and is healthy after deathā?ā ā¦
āBhagavaį¹mÅ«lakÄ no, bhante, dhammÄ ā¦peā¦
āRÅ«pe kho, bhikkhave, sati, rÅ«paį¹ upÄdÄya, rÅ«paį¹ abhinivissa evaį¹ diį¹į¹hi uppajjati:
āadukkhamasukhÄ« attÄ hoti arogo paraį¹ maraį¹Äāti.
VedanÄya sati ā¦
saƱƱÄya sati ā¦
saį¹
khÄresu sati ā¦
viƱƱÄį¹e sati, viƱƱÄį¹aį¹ upÄdÄya, viƱƱÄį¹aį¹ abhinivissa evaį¹ diį¹į¹hi uppajjati:
āadukkhamasukhÄ« attÄ hoti arogo paraį¹ maraį¹Äāti.
Taį¹ kiį¹ maƱƱatha, bhikkhave, rÅ«paį¹ niccaį¹ vÄ aniccaį¹ vÄāti?
āAniccaį¹, bhanteā ā¦peā¦
vipariį¹Ämadhammaį¹, api nu taį¹ anupÄdÄya evaį¹ diį¹į¹hi uppajjeyya:
āadukkhamasukhÄ« attÄ hoti arogo paraį¹ maraį¹Äāāti?
āNo hetaį¹, bhanteā.
āIti kho, bhikkhave, dukkhe sati, dukkhaį¹ upÄdÄya, dukkhaį¹ abhinivissa evaį¹ diį¹į¹hi uppajjati:
āadukkhamasukhÄ« attÄ hoti arogo paraį¹ maraį¹Äāāti.
āVedanÄ ā¦
saĆ±Ć±Ä ā¦
saį¹
khÄrÄ ā¦
viƱƱÄį¹aį¹ niccaį¹ vÄ aniccaį¹ vÄāti?
āAniccaį¹, bhanteā ā¦peā¦
vipariį¹Ämadhammaį¹, api nu taį¹ anupÄdÄya evaį¹ diį¹į¹hi uppajjeyya:
āadukkhamasukhÄ« attÄ hoti arogo paraį¹ maraį¹Äāāti?
āNo hetaį¹, bhanteā.
āIti kho, bhikkhave, dukkhe sati, dukkhaį¹ upÄdÄya, dukkhaį¹ abhinivissa evaį¹ diį¹į¹hi uppajjati:
āadukkhamasukhÄ« attÄ hoti arogo paraį¹ maraį¹Äāāti.
ChabbÄ«satimaį¹.
DutiyapeyyÄlo.
TassuddÄnaį¹
VÄtaį¹ etaį¹ mama so,
attÄ no ca me siyÄ;
Natthi karoto hetu ca,
mahÄdiį¹į¹hena aį¹į¹hamaį¹.
Sassato asassato ceva,
antÄnantavÄ ca vuccati;
Taį¹ jÄ«vaį¹ aƱƱaį¹ jÄ«vaƱca,
tathÄgatena cattÄro.
RÅ«pÄ« attÄ hoti arÅ«pÄ« ca attÄ hoti,
RÅ«pÄ« ca arÅ«pÄ« ca attÄ hoti;
Neva rÅ«pÄ« nÄrÅ«pÄ« attÄ hoti,
EkantasukhÄ« attÄ hoti.
EkantadukkhÄ« attÄ hoti,
SukhadukkhÄ« attÄ hoti;
AdukkhamasukhÄ« attÄ hoti,
Arogo paraį¹ maraį¹Äti;
Ime chabbÄ«sati suttÄ,
DutiyavÄrena desitÄ.