Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 28.3 Linked Discourses 28.3

1. Sāriputtavagga 1. With Sāriputta

PÄ«tisutta Rapture

Sāvatthinidānaį¹. At SāvatthÄ«.

Addasā kho āyasmā ānando ā€¦peā€¦ Venerable Ānanda saw Venerable Sāriputta and said to him:

ā€œvippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaį¹‡į¹‡o pariyodāto. ā€œReverend Sāriputta, your faculties are so very clear, and your complexion is pure and bright.

Katamenāyasmā sāriputto ajja vihārena vihāsÄ«ā€ti? What meditation were you practicing today?ā€

ā€œIdhāhaį¹, āvuso, pÄ«tiyā ca virāgā upekkhako ca vihāsiį¹ sato ca sampajāno sukhaƱca kāyena paį¹­isaį¹vedemi; yaį¹ taį¹ ariyā ācikkhanti ā€˜upekkhako satimā sukhavihārÄ«ā€™ti tatiyaį¹ jhānaį¹ upasampajja viharāmi. ā€œReverend, with the fading away of rapture, I entered and remained in the third absorption, where I meditated with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, ā€˜Equanimous and mindful, one meditates in bliss.ā€™

Tassa mayhaį¹, āvuso, na evaį¹ hoti: But it didnā€™t occur to me:

ā€˜ahaį¹ tatiyaį¹ jhānaį¹ samāpajjāmÄ«ā€™ti vā ā€˜ahaį¹ tatiyaį¹ jhānaį¹ samāpannoā€™ti vā ā€˜ahaį¹ tatiyā jhānā vuį¹­į¹­hitoā€™ti vāā€ti. ā€˜I am entering the third absorptionā€™ or ā€˜I have entered the third absorptionā€™ or ā€˜I am emerging from the third absorptionā€™.ā€

Tathā hi panāyasmato sāriputtassa dÄ«gharattaį¹ ahaį¹…kāramamaį¹…kāramānānusayā susamÅ«hatā. ā€œThat must be because Venerable Sāriputta has long ago totally eradicated I-making, mine-making, and the underlying tendency to conceit.

Tasmā āyasmato sāriputtassa na evaį¹ hoti: Thatā€™s why it didnā€™t occur to you:

ā€œā€˜ahaį¹ tatiyaį¹ jhānaį¹ samāpajjāmÄ«ā€™ti vā ā€˜ahaį¹ tatiyaį¹ jhānaį¹ samāpannoā€™ti vā ā€˜ahaį¹ tatiyā jhānā vuį¹­į¹­hitoā€™ti vāā€ti. ā€˜I am entering the third absorptionā€™ or ā€˜I have entered the third absorptionā€™ or ā€˜I am emerging from the third absorptionā€™.ā€

Tatiyaį¹.
PreviousNext