Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 28.4 Linked Discourses 28.4

1. Sāriputtavagga 1. With Sāriputta

Upekkhāsutta Equanimity

Sāvatthinidānaį¹. At SāvatthÄ«.

Addasā kho āyasmā ānando ā€¦peā€¦ Venerable Ānanda saw Venerable Sāriputta and said to him:

ā€œvippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaį¹‡į¹‡o pariyodāto. ā€œReverend Sāriputta, your faculties are so very clear, and your complexion is pure and bright.

Katamenāyasmā sāriputto ajja vihārena vihāsÄ«ā€ti? What meditation were you practicing today?ā€

ā€œIdhāhaį¹, āvuso, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaį¹ atthaį¹…gamā adukkhamasukhaį¹ upekkhāsatipārisuddhiį¹ catutthaį¹ jhānaį¹ upasampajja viharāmi. ā€œReverend, with the giving up of pleasure and pain, and the ending of former happiness and sadness, I entered and remained in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

Tassa mayhaį¹, āvuso, na evaį¹ hoti: But it didnā€™t occur to me:

ā€˜ahaį¹ catutthaį¹ jhānaį¹ samāpajjāmÄ«ā€™ti vā ā€˜ahaį¹ catutthaį¹ jhānaį¹ samāpannoā€™ti vā ā€˜ahaį¹ catutthā jhānā vuį¹­į¹­hitoā€™ti vāā€ti. ā€˜I am entering the fourth absorptionā€™ or ā€˜I have entered the fourth absorptionā€™ or ā€˜I am emerging from the fourth absorptionā€™.ā€

Tathā hi panāyasmato sāriputtassa dÄ«gharattaį¹ ahaį¹…kāramamaį¹…kāramānānusayā susamÅ«hatā. ā€œThat must be because Venerable Sāriputta has long ago totally eradicated I-making, mine-making, and the underlying tendency to conceit.

Tasmā āyasmato sāriputtassa na evaį¹ hoti: Thatā€™s why it didnā€™t occur to you:

ā€œā€˜ahaį¹ catutthaį¹ jhānaį¹ samāpajjāmÄ«ā€™ti vā ā€˜ahaį¹ catutthaį¹ jhānaį¹ samāpannoā€™ti vā ā€˜ahaį¹ catutthā jhānā vuį¹­į¹­hitoā€™ti vāā€ti. ā€˜I am entering the fourth absorptionā€™ or ā€˜I have entered the fourth absorptionā€™ or ā€˜I am emerging from the fourth absorptionā€™.ā€

Catutthaį¹.
PreviousNext