Other Translations: Deutsch
From:
Saį¹yutta NikÄya 28.4 Linked Discourses 28.4
1. SÄriputtavagga 1. With SÄriputta
UpekkhÄsutta Equanimity
SÄvatthinidÄnaį¹. At SÄvatthÄ«.
AddasÄ kho ÄyasmÄ Änando ā¦peā¦ Venerable Änanda saw Venerable SÄriputta and said to him:
āvippasannÄni kho te, Ävuso sÄriputta, indriyÄni; parisuddho mukhavaį¹į¹o pariyodÄto. āReverend SÄriputta, your faculties are so very clear, and your complexion is pure and bright.
KatamenÄyasmÄ sÄriputto ajja vihÄrena vihÄsÄ«āti? What meditation were you practicing today?ā
āIdhÄhaį¹, Ävuso, sukhassa ca pahÄnÄ dukkhassa ca pahÄnÄ pubbeva somanassadomanassÄnaį¹ atthaį¹
gamÄ adukkhamasukhaį¹ upekkhÄsatipÄrisuddhiį¹ catutthaį¹ jhÄnaį¹ upasampajja viharÄmi. āReverend, with the giving up of pleasure and pain, and the ending of former happiness and sadness, I entered and remained in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.
Tassa mayhaį¹, Ävuso, na evaį¹ hoti: But it didnāt occur to me:
āahaį¹ catutthaį¹ jhÄnaį¹ samÄpajjÄmÄ«āti vÄ āahaį¹ catutthaį¹ jhÄnaį¹ samÄpannoāti vÄ āahaį¹ catutthÄ jhÄnÄ vuį¹į¹hitoāti vÄāti. āI am entering the fourth absorptionā or āI have entered the fourth absorptionā or āI am emerging from the fourth absorptionā.ā
TathÄ hi panÄyasmato sÄriputtassa dÄ«gharattaį¹ ahaį¹
kÄramamaį¹
kÄramÄnÄnusayÄ susamÅ«hatÄ. āThat must be because Venerable SÄriputta has long ago totally eradicated I-making, mine-making, and the underlying tendency to conceit.
TasmÄ Äyasmato sÄriputtassa na evaį¹ hoti: Thatās why it didnāt occur to you:
āāahaį¹ catutthaį¹ jhÄnaį¹ samÄpajjÄmÄ«āti vÄ āahaį¹ catutthaį¹ jhÄnaį¹ samÄpannoāti vÄ āahaį¹ catutthÄ jhÄnÄ vuį¹į¹hitoāti vÄāti. āI am entering the fourth absorptionā or āI have entered the fourth absorptionā or āI am emerging from the fourth absorptionā.ā
Catutthaį¹.