Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 29.4 Linked Discourses 29.4

1. Nāgavagga 1. Dragons

Dutiyauposathasutta Sabbath (2nd)

Sāvatthinidānaį¹. At SāvatthÄ«.

Atha kho aƱƱataro bhikkhu yena bhagavā ā€¦peā€¦ ekamantaį¹ nisinno kho so bhikkhu bhagavantaį¹ etadavoca: Then a mendicant went up to the Buddha ā€¦ and asked him,

ā€œko nu kho, bhante, hetu, ko paccayo, yena mā€™idhekacce jalābujā nāgā uposathaį¹ upavasanti vossaį¹­į¹­hakāyā ca bhavantÄ«ā€ti? ā€œSir, what is the cause, what is the reason why some womb-born dragons keep the sabbath, having transformed their bodies?ā€

(Sabbaį¹ vitthāretabbaį¹.) (Tell all in full.)

ā€œAyaį¹ kho, bhikkhu, hetu, ayaį¹ paccayo, yena mā€™idhekacce jalābujā nāgā uposathaį¹ upavasanti vossaį¹­į¹­hakāyā ca bhavantÄ«ā€ti.

Catutthaį¹.
PreviousNext