Other Translations: Deutsch
From:
Saį¹yutta NikÄya 29.4 Linked Discourses 29.4
1. NÄgavagga 1. Dragons
Dutiyauposathasutta Sabbath (2nd)
SÄvatthinidÄnaį¹. At SÄvatthÄ«.
Atha kho aƱƱataro bhikkhu yena bhagavÄ ā¦peā¦ ekamantaį¹ nisinno kho so bhikkhu bhagavantaį¹ etadavoca: Then a mendicant went up to the Buddha ā¦ and asked him,
āko nu kho, bhante, hetu, ko paccayo, yena māidhekacce jalÄbujÄ nÄgÄ uposathaį¹ upavasanti vossaį¹į¹hakÄyÄ ca bhavantÄ«āti? āSir, what is the cause, what is the reason why some womb-born dragons keep the sabbath, having transformed their bodies?ā
(Sabbaį¹ vitthÄretabbaį¹.) (Tell all in full.)
āAyaį¹ kho, bhikkhu, hetu, ayaį¹ paccayo, yena māidhekacce jalÄbujÄ nÄgÄ uposathaį¹ upavasanti vossaį¹į¹hakÄyÄ ca bhavantÄ«āti.
Catutthaį¹.